SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ (172) : Chapters on Passions 160. वड्डीदु होइ हाणी अधिगा हाणी दु तह अवट्ठाणं। गुणसेढि असंखेज्जा च पदेसग्गेण बोद्धव्वा ।। vaddhidu hoi hāņi adhigā hāņi du taha avatthāņam/ gunasedhi asankhejjā ca padesaggeņa boddhavvā // वृद्धितः भवति हानिः अधिका हानिः तु तथा अवस्थानं । गुणश्रेणिः असंख्येया च प्रदेशाग्रेण बोद्धव्या।। 161. 15.3 कृष्टीकरणः मूलगाथा-1 ओवट्टणमुबट्टण किट्टीवज्जेसु होदि कम्मेसु । ओवट्टणा च णियमा किट्टीकरणम्हि बोद्धव्वा ।। ovattana-muvvattana-kittivajjesu hodi kammesu/ ovattaņā ca niyamā kitti-karaṇamhi boddhavvā // अपवर्तन-उद्वर्तने कृष्टि-वर्येषु भवंति कर्मेषु । अपवर्तना च नियमात् कृष्टिकरणे बोद्धव्या।। 15.3 प्रथम-मूलगाथायाः भाष्यगाथाः 162. केवदिया किट्टीओ कम्हि कसायम्हि कदि च किट्टीओ। किट्टीए किं करणं लक्खणमध किं च किट्टीए।। kevadiyā kitțio kamhi kasāyamhi kadi ca kittio / kittīe kim karaṇam lakkhaṇamadha kiṁ ca kittie // कियंतः कृष्टयः, कस्मिन् कषाये कति च कृष्टयः । कृष्टौ किं करणं लक्षणमथ किं च कृष्टेः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy