SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ (166) : Chapters on Passions 15.2 अपवर्तन मूलगाथा - 1 किं अंतरं करेंतो वड्डदि हायदि द्विदी य अणुभागे । णिरुवक्कमा च वड्डी हाणी वा केच्चिरं कालं ।। 151. 152. 153. kim antaraṁ karento vadḍhadi hayadi tthidi ya aṇubhāge/ ṇiruvakkamā ca vaddhī hāṇī vā kecciraṁ kālaṁ // किम् अंतरं कुर्वतः वर्धते हायति स्थितौ च अनुभागे । निरुपक्रमा च वृद्धिः हानिर्वा कियत्चिरं कालं । । 15.2 प्रथम मूलगाथायाः भाष्यगाथाः ओवट्टणा जहण्णा आवलिया ऊणिया तिभागेण । एसा द्विदी जहण्णा तहाणुभागे सणंतेसु ।। ovattaṇā jahaṇṇā āvaliyā ūṇiyā tibhāgeṇa/ esä tthidīsu jahaṇṇā tahāṇubhāge saṇantesu // अपवर्तना जघन्या, आवलिका ऊनिका त्रिभागेन । एषा स्थितिषु जघन्या, तथानुभागे अनंतेषु ।। संकामेदुक्कड्डदि जे असे ते अवट्टिदा होंति । आवलियं से काले तेण परं होंति भजिदव्वा ।। sankāmedukkaḍdi je anse te avaṭṭhidā honti / avaliyam se kale teņa param honti bhajidavvā // संक्रांति - उत्कर्षति ये अंशाः ते अवस्थिताः भवति । आवलिकं तस्मिन् काले तेन परं भवंति भजितव्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy