SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ (156) : Chapters on Passions 136. सव्वस्स मोहणीयस्स आणुपुवीय संकमो होदि । लोभकसाये णियमा असंकमो होइ णायव्वो । 137. 138. savvassa mohaṇīyassa āṇupuvvīya sankamo hodi / lobhakasãe ṇīyamā asankamo hoi ṇāyavvo // सर्वस्य मोहनीयस्य आनुपूर्वीतः संक्रमो भवति । लोभकषाये नियमात् असंक्रमो भवति ज्ञातव्यः । संकामगो च कोधं माणं मायं तहेव लोभं च । सव्वं जाणुपुव्वी वेदादी संछुहदि कम्मं । । sankāmago ca kodhaṁ māṇaṁ māyaṁ taheva lobham ca/ savvaṁ jahāṇupuvvī vedādī saṁchuhadi kammaṁ // संक्रामकश्च क्रोधं मानं मायं तथैव लोभं च । सर्वं यथानुपूर्वीतः वेदादितः संहति कर्म ।। संछुहदि पुरिसवेदे इत्थीवेदं णवुंसयं चेव । सत्तेव णोकसाये णियमा कोहम्मि संछुहदि । । sanchuhadi purisavede itthīvedam ṇavursayam ceva / satteva no-kasãe niyamā kohamhi sanchuhadi // संक्षुभति पुरुषवेदे स्त्रीवेदं नपुंसकं चैव । सप्ता एव नोकषायाः नियमात् क्रोधे संक्षुहति । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy