SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ (144) : Chapters on Passions 121. दुविहो खलु पडिवादो भवक्खयादुवसमक्खयादो दु। सुहुमे च संपराए बादररागे च बोद्धव्वा ।। duviho khalu paờivādo bhavakkhayaduvasama-kkhayādo du/ suhume ca sarparāe bādararāge ca boddhavvā // द्विविधः खलु प्रतिपातः भवक्षयात् उपशमक्षयात् तु। सूक्ष्मे च संपराये बादर-रागे च बोद्धव्याः ।। 122. उवसामणाखयेण दु पडिवदिदो होइ सुहुमरागम्हि । बादररागे णियमा भवक्खया होइ पडिवदिदो।। uvasāmaņākhayeņa du padivadido hoi suhumarāgamhi / bādararage niyamā bhavakkhaya hoi paờivadido // उपाशामना-क्षयेन तु प्रतिपतितो भवति सूक्ष्मरागे। बादर-रागे नियमात् भवक्षयात् भवति प्रतिपतितः ।। 123. उवसामणाक्खएण दु अंसे बंधदि जहाणुपुवीए । एमेव य वेदयदे जहाणुपुवीय कम्मसे।। uvasāmaņākkhayeņa du anse bandhadi jahāņupuvvie/ emeva ya vedayade jahāņupuvvīya kammanse // उपशामनात्क्षयेण तु अंशे बंधति यथानुपूर्वीतः। एवमेव च वेदयते यथानुपूर्वीतः कर्माशे।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy