SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ (142) : Chapters on Passions 118. केवचिरमुवसामिज्जदि संकमणमुदीरणा च केवचिरं। केवचिरं उवसंतं अणउवसंतं च केवचिरं।। kevaciraṁuvasāmijjadi Sankamaņa-mudiraņā ca kevaciram / kevaciraṁ uvasantar anauvasantaṁ ca kevaciraṁ // कियत् चिरं उपशामति संक्रमणं उदीरणा च कियत् चिरं। कियत् चिरं उपशांतं अनुपशांतं च कियत् चिरं।। 119. कं करणं वोच्छिज्जदि अव्वोच्छिण्णं च होइ कं करणं। कं करणं उवसंतं अणउवसंतं च कं करणं ।। kar karaṇam vocchijjadi avvocchiņņam ca hoi kaṁ karaṇam / kaṁ karaṇam uvasantaṁ aņauvasantam ca kam karaṇam/ किम् करणं व्युच्छिद्यति अव्युच्छिन्नं च भवति किम् करणं। किम् करणं उपशांतं अनुपशांतं च किम् करणं ।। 120. पडिवादो च कदिविधो कम्हि कसायम्हि होइ पडिवदिदो। केसिं कम्मंसाणं पडिवदिदो बंधगो होइ।। padivādo ca kadi-vidho kamhi kasāyamhi hoi paờivadido / kesim kammarsāņam padivadido bandhago hoi // प्रतिपातश्च कतिविधः कस्मिन् कषाये भवति प्रतिपतितः । केषां कर्माशानां प्रतिपतितः बंधकः भवति।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy