SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ (130) : Chapters on Passions 105. 106. 107. सम्मत्तपढमलंभस्सऽणंतरं पच्छदो य मिच्छत्तं । लभस्स अपढमस्स दु भजियव्वो पच्छदो होदि । । sammatta-padham-lambhass'nantararin pacchado ya micchattam / lambhassa apadhamassa du bhajiyavvo pacchado hodi // सम्यक्त्व-प्रथम-लाभस्यानंतरं पृष्ठतश्च मिथ्यात्वं । लाभस्य अप्रथमस्य तु भजितव्यो पृष्ठतः भवति । । कम्माणि जस्स तिणि दु णियमा सो संकमेण भजियव्वो । एयं जस्सदुकम्मं संकमणे सो ण भजियव्वो । kammāņi jassa tinni du niyamā so sankameṇa bhajiyavvo/ evam jassa du kammam sankamaṇe so na bhajiyavvo // कर्माणि यस्य त्रीणि तु नियमात् सो संक्रमेण भजितव्यः । एवं यस्य तु कर्म-संक्रमणं सो न भजितव्य । । स्माइट्ठी सहदि पवयणं णियमसा दु उवइद्वं । सद्दहदि असम्भावं अजाणमाणो गुरुणिओगा । । sammāitthi saddahadi pavayaṇam niyamasā du uvaittham/ saddahadi asabbhāvaṁ ajāṇamāņo guruṇiogā // सम्यक् दृष्टिः जीवः श्रद्धयते प्रवचनं नियमतः तु उपदिष्टं । श्रद्धयति असद्-भावं अज्ञायमानो गुरुनियोगात् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy