SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ (126) : Chapters on Passions 99. मिच्छत्तवेदणीयं कम्मं उवसामगस्स बोद्धव्वं । उवसंते आसाणे तेण परं होइ भजियव्वो।। micchatta-vedaniyam kamma uvāsāmagassa boddhavvaṁ) uvasante āsāṇe teņa paraṁ hoi bhajiyavvoll मिथ्यात्व-वेदनीयं कर्म उपशामकस्य बोद्धव्यं । उपशांते सासादने/अवसाने ततः परं भवति भजितव्यो। 100. सव्वेहि द्विदिविसेसेहिं उवसंता होंति तिण्णि कम्मंसा। एक्कम्हि य अणुभागे णियमा सव्वे ट्ठिदिविसेसा।। savvehiỉ tthidivisesehiṁ uvasantā honti tiņni kammansā / ekkamhi ya anubhāge niyamā savve tthidi-visesā // सर्वेभ्यः स्थिति-विशेषेभ्यः उपशांताः भवन्ति त्रयः कर्माशाः। एकस्मिंश्च अनुभागे, नियमात् सर्वाः स्थिति-विशेषाः ।। 101. मिच्छत्तपच्चयो खलु बंधो उवसामगस्स बोद्धव्वो। उवसंते आसाणे तेण परं होइ भजियव्वो।। micchattapaccayo khalu bandho uvasāmagassa boddhavvo/ uvasante āsāŋe teņa paraṁ hoi bhajiyavvo // मिथ्यात्वप्रत्ययो खलु बंधो उपशामकस्य बोद्धव्यः । उपशांते अवसाने ततः परं भवति भजितव्यः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy