SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ (124) : Chapters on Passions 96. सव्वणिरय-भवणेसु दीव-समुद्दे गह-जोदिसि-विमाणे अभिजोग्ग-अणभिजोग्गो उवसामो होइ बोद्धव्वो।। savvaniraya-bhavanesu diva-samudde gaha-jodisi-vimānel abhijogga-aṇabhijoggo uvasāmo hoi boddhavvol! सर्व-निरत-भवनेषु द्वीप-समुद्रेषु, ग्रह ज्योतिषि-विमानेषु। अभियोग्ये अनभियोग्ये उपशामको भवति बोद्धव्यः ।। उवसामगो च सव्वो णिव्वाघादो तहा णिरासाणो।। उवसंते भजियवो णीरासाणो य खीणम्मि।। .. uvasāmago ya savvo ņivvāghādo tahā ņirāsāņo/ uvasaňte bhajiyavvo ņīrāsāņo ya khiņammi// उपशामकश्च सर्वः निर्व्याघातः तथा निरासासादनः । उपशांते भजनीयः नीरासासादनश्च क्षीणे।। 98. सागारे पट्ठवगो णिट्ठवगो मज्झिमो य भजियव्यो। जोगे अण्णदरम्हि य जहण्णगो तेउलेस्साए।। . sāgāre patthavago nitthavago majjhimo ya bhajiyavvo/ joge annadaramhi ya jahannago teu-leasāell साकारे प्रस्थापकः निष्ठापकः मध्यमश्च भजनीयो। योगे अन्यतरस्मिन् च जघन्यकः तेजोलेश्यायाम्।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy