SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ (102) : Chapters on Passions 68. 69. जे जे जम्हि कसा उवजुत्ता किण्णु भूदपुव्वा ते । होहिंति च उवजुत्ता एवं सव्वत्थ बोद्धव्वा ।। je je jamhi kasãe uvajuttā kiņņu bhūdapuvvā te/ hohinti ca uvajuttā, evam savvattha boddhavvall ये ये यस्मिन् कषाये उपयुक्ताः किम् नु भूतपूर्वाः ते । भविष्यति ते उपयुक्ता एवं सर्वत्र बोद्धव्याः । । उवजोगवग्गणाहि च अविरहिदं काहि विरहिदं चावि । पढम - समयोवजुत्तेहिं चरिमसमए च बोद्धव्वा ।। uavajoga-vaggaṇāhi ya avirahidam kāhi virahidam cavi/ padhama-samayovajjuttehim carimasamae ca boddhavvā// उपयोगवर्गणाभिश्च अविरहितं कियत् विरहितं चापि । प्रथम - समयोपयुक्तैः चरिमसमये च बोद्धव्याः । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy