SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 63. 64. अध्याय 16 16. अर्थाधिकार 7 : उपयोग - अधिकार केवचरं उवजोगो कम्मि कसायम्मि को व केणहियो । को वा कम्मि कसाए अभिक्खमुवजोगमुवजुत्तो ।। kevaciram uvajogo kammi kasāyammi ko va keṇahiyo/ ko vā kammi kasāe abhikkhamuvajogamuvajutto// कियत्चिरं उपयोगः कस्मिन् कषाये, को व केन अधिकः । को वा कस्मिन् कषाये अभीक्ष्णमुपयोगोपयुक्तः । एक्कम्हि भवग्गहणे एक्ककसायम्हि कदि च उवजोगा । एक्कम्हि या उवजोगे एक्ककसाए कदि भवा च ।। ekkamhi bhavaggahaṇe ekka-kasāyamhi kadi ca uvajogā ekkamhi ya uvajoge ekka-kasãe kadi bhavā call एकस्मिन् भवग्रहणे, एककषाये कति च उपयोगाः । एकस्मिन् च उपयोगे, एककषाये कति भवाश्च ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy