SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ (88) : Chapters on Passions 52. चोड्सग णवगमादी हवंति उवसामगे च खवगे च। एदे सुण्णट्ठाणा दस वि य पुरिसेसु बोद्धव्वा।। coddasaga ņavagamădi havanti uvasāmage ca khavage cal ede sunnatthanā dasa vi ya purisesu boddhavvāll चतुर्दशकं नवकमादिः भवन्ति उपशामके च क्षपके च। एताः शून्यस्थानाः दशापि पुरुषेसु बोधव्याः ।। 53. णव अट्ट सत्त छक्कं पणम् दुगं एक्कयं च बोद्धव्वा। एदे सुण्णट्ठाणा पढमकसायोवजुत्तेसु ।। ekkayam ca nava asha satta chakkaṁ panaga dugam boddhavvā/ ede suņnatthāņā padhamakasāyovajuttesu// नवकं, अष्टकं, सप्तकं, षट्कं, पंचकं, द्विकं, एकं च बोधव्याः । एताः शून्यस्थानाः प्रथम कषायो-पयुक्तेषु ।। 54. सत्त य छक्कं पणगं च एक्कयं चेव आणुपुबीए। एदे सुण्णट्ठाणा विदियकसाओवजुत्तेसु।। satta ya chakkam paņagaṁ ca ekkayaṁ ceva āņupuvviel ede suņnatthāņā vidiyakasāovajuttesu// सप्तकं च षट्कं, पंचकं च एककं चैव आनुपूर्वीतः । एताः शून्यस्थानाः द्वितीय-कषायो-पयुक्तेषु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy