SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अध्याय 14 49. 14. शून्य स्थानानि __ छन्वीस सत्तावीसा तेवीसा पंचवीस बावीसा। एदे सुण्णट्ठाणा अवगदवेदस्स जीवस्स ।। chavvīsa sattāvīsā tevīsā pancavīsa bāvisā/ ede suņņattthāņā avagadavedassa Jīvassall षड्विंशतिः सप्तविंशतिः त्रयोविंशतिः पंचविंशतिः द्वाविंशतिः । एते शून्यस्थानाः अपगत-वेदस्य जीवस्य।। 50. उगुवीसट्ठारसयं चोद्दस एक्कारसादिया सेसा । एदे सुण्णट्ठाणा णqसए चोद्दसा होति।। uguvísatthārasayam coddasa ekkārasādiyā sesā/ ede suņnatthāņā ņavursae coddasā horti// एकोनविंशति-अष्टादशकं-चतुर्दशकं-एकादशादिकाः शेषाः । एते शून्यस्थानाः नपुंसके चतुर्दशाः भवन्ति ।। 51. अट्ठारस चोद्दसयं ट्ठाणा सेसा य दसगमादीया। एदे सुण्णट्ठाणा बारस इत्थीसु बोद्धव्वा ।। atthārasa coddasayam tthāņā sesa ya dasagamādiyā) ede suņņatthāņā bārasa itthisu boddhavväll अष्टादशक चतुर्दशकं, शेषा च दशकमादीकाः । एते शून्यस्थानाः द्वादश स्त्रीषु बोद्धव्याः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy