SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ THE PATH OF NIRVANA OR LIBERATION 175 .. दिधासुः खं परं ज्ञात्वा शृद्धाय च यथास्थितं । .. विहायान्यदनार्थित्वात् स्वयं वानेतु पश्यतु ॥ १४३ ॥ कर्मजिभ्यो समस्तेभ्यो भावेभ्यो बिन्न मन्वहं । ज्ञ स्वभाव मुदासीनं पस्येदात्मानमात्मना ॥ १६४ ॥ समधिस्थेन यद्यात्मा बोधात्मानानुभूयते । तदा न तस्य तद्ध्यानं मुछीवान् मोह एव सः॥१६९ ॥ यथा यथा समाध्याता लप्स्यते स्वात्मनिस्थितिं । समाधि प्रत्ययाश्चास्य स्फुटिस्यंति तथा तथा ॥ १७९ ॥ ध्यान्स्य च पुनर्मुख्यो हेतु रेतच्चतुष्टयम् । गुरूपदेषाः शृद्धानं सदाभ्यासः स्थिरं मनाः ॥२१८॥ Sacha mukti hetu riddho cyane yasm îda-väþyate dvividhopi Tasmadabhyasantu chyânam sudhiyah sadâpyupásyâlasyam 33 Ekâgra nirodho yah parispandena varjitah Taddhyânam nirjarâ hetuh samvarasyu cha kâranam Svâtmânam státmani svena dhyâyetsvasmai svato yatah Satkâraka mayastasmad dhyâna-mâtmaiva niśchayat 73 Sangat yâgah kasa yanâm nigraho vrata dhâranam Mano ksånám Jayascheti samagri dhyâna sâdhane 75 Svadhyâyát dhyana madhyastam dhyânât svådhyâya mananet Dhyanasvâdhyâya sampattya paramâtma prakásate .: 81 56 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001598
Book TitleComparative Study of Jainism and Buddhism
Original Sutra AuthorN/A
AuthorShitalprasad
PublisherZZZ Unknown
Publication Year1974
Total Pages350
LanguageEnglish
ClassificationBook_English, Religion, & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy