SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ THE PATH. OF NIRVANA OR LIBERATION 133 “One should sit, go, stand and eat after right understanding, keeping recollection, with steadfast mind, being glad, with control, should walk, seeing earth 4 cubits forward, with thoughtfulness." (7) Suvarnáprabha Stotra. आयश्चकायो यथा शून्य ग्राम पद्ग्राम चौरोपम इन्द्रियाणी । तान्येवग्रामे निवसंति सर्वे नतें विजानन्ति परस्परेण ॥ चश्विन्द्रियं रूपगतेषु धावति श्रोबेन्द्रियं शद्भविचारणं । घ्राणोन्द्रयं गंधविचित्रहारि जिह्वेन्द्रियं नित्यरसेषु धावते ॥ कायेन्द्रियं स्पर्श गतेषु धावति मनेन्द्रियं धर्मविचारणेन । षडिन्द्रियाणीति परस्परेण खकं स्वकं विषयमनातिकांता ॥ चितं हि मायोपम चंचलंच षडिन्द्रियं विषय विचारणं च । यथैव नरो धावति शून्य ग्रामे षड्ग्राम चौरैः समाक्षितश्च ॥ चित्तं यथा षड् विषायाहितंच प्रजानते इंन्द्रियगोचरंच । रूपश्चशद्वश्च तथैव गंधो रसश्च स्पर्शस्तथा धर्मगोचरं ॥ चित्तंहिसर्वत्रषडिन्द्रियेषु शकुनिरिव चलमिन्द्रिय संप्रविष्ठं । यंन्त्रंच यन्त्रेन्द्रिय संस्कृतंच नचेन्द्रियं कुर्वतु ज्ञानमात्मकम् ॥ Ayaścha Kayo yathá šunya grâmah, şadgrâma chauropama indriyani, Tanyeva grâna nivasanti sarve, na te Vijâ nanti parasparena 4. Chaksvendriyam rûpa gatesu dharati, srotrindriyam sabda vicharanena Ghránendriyam gande vichittra hári, jivhendriyam nittya rasesu dhavate 5. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001598
Book TitleComparative Study of Jainism and Buddhism
Original Sutra AuthorN/A
AuthorShitalprasad
PublisherZZZ Unknown
Publication Year1974
Total Pages350
LanguageEnglish
ClassificationBook_English, Religion, & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy