SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 90 JAINISM AND BUDDHISM Tattvânusâsana by Sri Nagasena Muni. तथा हि चेतनोऽसंख्यप्रदेशो मूर्तिवर्जितः । शुद्धात्मा सिद्धरूपोऽस्मि ज्ञानदर्शनलक्षणः ॥१४७ ॥ नान्योऽस्मि नाहमस्त्यन्यो नान्यस्याहं न मे परः । अन्यस्त्वन्योऽहमेवाहमन्योन्यस्याहमेव मे ॥ १४८॥ . अचेतनं भवे नाहं नाहमयस्त्यचेतनं ।। ज्ञानात्माहं न मे कश्चिन्नाहमन्यस्य कस्यचित् ॥ १५० ।। सद्दव्यमस्मि चिदहं ज्ञाता द्रष्टा सदाप्युदासीनः । खोपात्तदेहमावस्ततः पृथग्गगनवदमूर्तः॥१५३ ॥ . स्वयमिष्टं न च द्विष्टं किन्तूपेक्ष्यमिदं जगत् । । नोऽहमेष्टा न च द्वेष्टा किन्तु स्वयमुपेक्षिता ॥२५७ ॥ Tathấhi chetanôasankhya pradésô mürtivarjitah, Suddhatma siddha ruposmi jnâna-darsana laksa ___nah 147. Nânyôsmi nahamastyanyô nanyasyaham na me parah, Anyastvanyô hame vahamanyó-nya syâha mêva __me 148. Achêtanam bhave nâham nahamapyastya-chêtanam, Jnânâtmâham na me kaschinnäha-manyasya kas yachit 150. Saddravyamsmi chidaham jnâta drista sadâpyu dâsînah, Svopâttadehamâtrastatah prathag-gagana va damurtah 153, Svayamistam nacha dviştam kintu-pêksyamidam jagat, Nôhamesta nacha dvesta kintu svaya mupe ksita 157.. Jain Education International de For Private & Personal Use Only www.jainelibrary.org
SR No.001598
Book TitleComparative Study of Jainism and Buddhism
Original Sutra AuthorN/A
AuthorShitalprasad
PublisherZZZ Unknown
Publication Year1974
Total Pages350
LanguageEnglish
ClassificationBook_English, Religion, & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy