SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ (39) पाल भा० कामलदे पुत्र परमाहत सं० धरणाकेन ज्येष्ठभ्रातृ सं० रत्ना भा० (40) रत्नादे पुत्र सं० लाषा-मजा-सोना-सालिग स्वभा० सं० धारलदे पुत्र जाज्ञा (जा)--- (41) जावडादिप्रवर्द्ध मानसन्तानयुतेन राणपुरनगरे राणाकुम्भकर्ण(42) नरेन्द्र ण स्वनाम्ना निदेशित (ते) तदीयसुप्रसादादेशतस्त्रै लोक्यदीपका(43) भिधानः श्रीचतुर्मुखयुगादीश्वरविहारः कारितः प्रतिष्ठितः (44) श्रीबृहत्तपागच्छे श्रीजगच्चन्द्र (सू)रि-श्रीदे [वेन्द्रसूरिसन्ताने श्रीमत्] (45) [श्रीदेवसुन्दर] सूरि- [पट्टप्रभा] कर-परमगुरु-सुरविहितपुरन्द [रगच्छा] धिराजश्रीसो (म) सुन्दरसूरि [भिः] ।। [कृत] मिदं च सूत्रधार देपाकस्य (47) अयं च श्री [चतुर्मुखप्रासाद आचन्द्रार्क] नन्द (ता)त् ।।शुभं भवतु ॥ No. 24 The Sewadi Inscription of Chauban Ashyaraj V. E. 1167 (1) ओं ॥ सं० 1167 चैत्र सु० 1 महाराजाधिराजश्रीअश्वराज राज्ये। श्रीकटुकराजयुवरा-[ज्ये] समीपाटीयचैत्ये जगतौ (त्यां) श्री [ध] मनावदेवसां [स्य] नित्यपूजार्थं (1) महासाहणियपूअषिपौत्रे [रण] ऊतिमराजपुत्रेण उप्पलराकेन (1) मांगट प्रांवल (1) वि० सलषरणजोगरादि कुटुम्बसमं (1) पाद्राडा ग्रा[मे] [1] तथा छेछडिया-मद्दडीग्रामे (।) (अ) रहटं अरहटं प्रति [दत्तः जवहारकः (॥) एकः ।। यः कोपि लोप [यि]ष्यति (1) स गोस्त्रीब्राह्मणविनाशपापेनात्मा [नं] (3) एतत् ये (1) प्रतिपालयि[व्यं]ति [1] तेस्मदीयधर्म [भ] - ग्यः सदा भविष्यन्ति ।। इति मत्वा प्रतिपालनीयम् ॥ यस्य यस्य 36 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy