SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ (3) श्रीसोमसिंहदेवविजयिराज्ये तस्यैव महाराजाधिराजश्रीभीमदेवस्यप्रसा (दाद् भुज्यमान) रात्रामण्डले श्रीचौलुक्यकुलोत्पन्न-महामण्डलेश्वर-राणकश्रीलवणप्रसाददेवसुत-महामण्डलेश्वर-राणक-श्रीवीरधवलदेवसत्कसमस्त-मुद्राव्यापारिणा श्रीमदणहिलपुरवास्तव्य श्रीप्राग्वाटज्ञातीय ठ० श्रीचण्ड (प्रसाद)..." चण्डप्रसादात्मज महं० श्रीसोमतनुज ठ० आसराज भार्या ठ० श्रीकुमारदेव्योः पुत्र महं० श्रीमल्लदेव संघपति महं० श्रीवस्तुपालयोरनुजसहोदरभ्रातृ महं० श्री तेजःपालेन स्वकीयभार्या महं० श्रीअनुपमदेव्यास्तत्कुक्षिसं (भूतप) (5) वित्रपुत्र महं० श्रीलूणसिंहस्य च पुण्ययशोभिर्वृद्धये श्रीमदर्बुदा चलोपरि देउलवाडाग्रामे समस्तदेवकुलिकालंकृतं विशालहस्तिशालोपशोभितं श्रीलणसिंहवसहिकाभिधानं श्रीनेमिनाथ देवचैत्यमिदं कारितं ॥छ।। (6) प्रतिष्टि (ष्ठि)तं श्रीनागेन्द्रगच्छे श्रीमहेन्द्रसूरिसन्ताने श्रीशान्तिसूरिशिष्य-श्रीपाणंदसूरि-श्रीअमरचन्द्रसूरिपट्टालंकरणप्रभु-श्रीहरिभद्रसूरिशिष्यैः श्रीविजयसेनसूरिभिः ।। छ ।। अत्र च धर्मस्थाने कृतश्रावकगोष्ठिकानां नामा.." (7) नि यथा ।। महं० मल्लदेव महं० वस्तुपाल महं० श्रीतेजःपालप्रभृतिभ्रातृत्रयसन्तानपरम्परया तथा महं० श्रीलूरणसिंहसत्क मातृकुलपक्षे श्रीचन्द्रावतीवास्तव्य प्राग्वाटज्ञातीय ठ० सावदेवसुत ठ० शालिगतनुज ठ० श्रीसागरतनय ठ० श्रीगागापुत्र ठ० श्रीधरणिगभातृ महं० राणिग महं० श्रीलीला तथा ठ० श्रीधरणिग भार्या ठ० श्रीतिहुणदेवि (वी) कुक्षिसम्भूत महं० श्रीअनुपमदेवीसहोदरभ्रातृ ठ० श्रीखीम्बसिंह ठ० श्रीअाम्बसिंह ठ० श्रीऊदल (8) (9) तथा महं लीलासुत महं० श्रीलूणसिंह तथा भ्रातृ ठ० जगसिंह ठ० रत्नसिंहानां समस्तकुटुम्बेन एतदीयसन्तान-परम्परया च 23 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy