SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ (vii) संवत् 1204 का फागुण सुदि 10 शनी दिने महामास्य श्री पृथ्वीपालस्य (vi) संवत् 1237 आसाढ सुदि 8 बुध दिने पडतार ठ० श्री जगदेवस्य (ix) संवत् 1237 आषाढ सुदि 8 बुध दिने महामात्य श्री धनपालस्य No.6 The Abu Inscription of V. E. 1206 सं० १२०६ श्रीशीलभद्रसूरीणां शिष्यैः श्रीचन्द्रसूरिभिः । विमलादिसुसंघेन युतैस्तीर्थमिदं स्तुतम् ।। अयं तीर्थसमुद्धरोऽत्यद्भुतोऽकारि धीमता श्रीमदानन्दपुत्रेण श्रीपृथ्वीपालमन्त्रिणा No. 7 Inscription of Vimal Vasati of Poet Shripal's Brother Shobbit प्राग्वाटाहयवंशमौक्तिकमणः श्रीलक्ष्मणस्यात्मजः श्रीश्रीपालकवीन्द्र बन्धुरमलप्रज्ञालतामण्डपः । श्रीनाभेयजिनांहिपद्ममधुपस्त्यागाद्भ तैः शोभितः श्रीमान् शोभित एष पुण्यविभवः स्वर्लोकमासे दिवान् ।।1।। चित्तोत्कीर्णगुणः समग्रजगतः श्रीशोभितः स्तम्भकोत्कीर्णः शान्तिकया समं यदि तया लक्ष्म्येव दामोदरः । पुत्रेणाशुकसंज्ञकेन च धृतप्रझम्नरूपं (प) श्री (श्रि) या सार्थ नन्दतु यावदस्ति वसुधा पाथोधिमुद्रांकिता ।।2।। मंगलं महाश्रीः । No. 8 Memorial Inscription Dated V. E. 1226 from Vimal Vasati ॥ई। संवत् 1226 वर्षे वैशाष शुदि ३ सोमे श्रीमदर्बुदे महातीर्थे महामात्य श्रीकवडिना स्वकीयपित ठ० श्री आमपसा तथा स्वकीय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy