SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ . ज्ञानचन्द्रोदयनाटकश्लोकानुक्रमः या ते मृदः स्थितिः ४.४९ . व्यतिरेकानुकारिण्यो ४.७६ यावन्नाम गुणादिपर्यय ४.९० व्यवहरणबलेन १.१२ युगपज्जगदप्यसङ्ख्य २.९ व्यवहारनयाधीनम् १.७ युगपदखिलधर्म ५.१५५. .... व्यवहारनयावलम्बिनाम् ५.१२० युगपदखिललोकालोक २.१२ । । व्याप्यव्यापकतापक्ष १.४३ ये चैकान्तनिरर्गलोच्छलत् ४.३ शब्दब्रह्मवितर्कवाक्यरचना १.६३ येन जातमनुजादिभवत्वं ४.८२ शब्दब्रह्मविविक्त तत्त्वमचलं ३.१३ येऽनेकान्तविजृम्मितप्रकटित ४४ शिशुकुमारजरत्पुरुपैक्यवत् ५.१३३ ये बाह्यार्थपरिग्रह १.४९ शुद्धज्ञायकभावनिर्भरतया १.१५ यैः सामान्यविशेषजन्यविधिना ४.८ ३ शुद्धद्रव्यनिरूपणार्पितदृशा ४,९९ योऽभिव्याप्तो येन ५.१९ शुद्धद्रव्यविमर्शनेन च ४.६४ यो मुक्त्वा नयपक्षपातम् ५.१०३ शुद्धाकाशोऽनन्तरूपप्रदेशो ५ १८ . यो मृत्पिण्डस्य संहारः ४.४७ शुद्धातीन्द्रियबोधमुद्धततर १.१८ . या कुम्म-पिण्डयोः सर्ग ४.४८ शुद्धात्मानमनाद्यनन्तमचलं ५.८८ रसरूपगन्धवर्जितम् ५.७० शुद्धोपयोगिजीवः ५.७२ रागद्वेषद्वयदृढतर ३.१०।। शुभाशुभोपयोगात्म १.८ रागद्वेषद्वयभ्रान्ति ३.६ शुभ्रो गुणोऽस्ति वस्त्रस्य ४.३६ रागद्वेषमुदस्य दस्युयुगलं ५.९० शून्यागाग्वदेकं ननु ५.१३९ । रागद्वेषविजृम्भित ५.७३ षड्जीवनिकाया ये ५.७९ रागद्वेषोन्मेषनिःशेष ४.५ सकलपरमब्रह्मण्येकात्मतां १.३ रूपातीतनिरञ्जनपरमात्मा ५.७१ सकलशब्दविमर्शितदात्मवत् ५.१३४ लिङ्गानीह गुणास्तदाश्रय ५.८ सघनघनघातिकर्म २.२६ वर्धमानमृदोऽन्तःस्था ४.६३ सजातीयविजातीय ३.२० वलगत्युद्दामधाम १.४६ स तस्य तत्र वृत्त्यंशे ५.३६ विकल्पगहनभ्रान्त ५.११० सति क्षणिकनित्यत्वे ४.५६ विज्ञानघनमात्मानम् ३.३३ स तिर्यक्प्रचयोऽप्यूर्व ५.५२ विज्ञानजनिताः सर्वे ५.१०२ सत् स्वतोऽस्ति ४.८६ विज्ञानेनोरुणत्वम् ५.१०. सत्स्वभावमधितिष्ठति ४.७१ विभागः संभवत्येव ५.५२ सदृष्टे खलु मङ्गलाय ५.१२४ विभावधर्मवैधात् ४.१४ सद्भावोऽस्तीति कालाणोः ५.४० विरोधिबन्धविध्वंस ४.१०५ सपरमपरं शश्वबाधा २.३६ विशदसहजज्ञानश्रद्धा १.६ समयविशिष्टवृत्ति ५.३१ विशुद्धमुद्धकान्त ३.२९ समयः समयार्थस्य ५.३२ विस्फारिताक्षचक्षुर्वत् ५.१३८ समयस्य पदार्थस्य ५ ३७ वृत्त्यंशेषु समस्तेषु ५.३९ समरसरसिकस्य १.१९ व्यतिरेकत्वमापन्ना ४.७७ समवायेन सत्तायाः ४.३२ .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy