SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रोदयनाटकं निष्क्रान्तः शब्दब्रह्मविलासः । तन्निष्क्रान्तौ सर्वे निष्क्रान्ताः । केवलं परब्रह्मवावस्थितमविकचिदानन्दमन्दिरमिति पूर्णम् । Jain Education International आनन्दोदय पर्वतैकतरणेरानन्द मेरोर्गुरोः शिष्यः पण्डितमौलिमण्डनमणिः श्रीपद्ममेरुर्गुरुः । तच्छिष्योत्तमपद्मसुन्दरमुनिः सूत्रार्थसंदर्भतो व्यायोगं रचयांचकार किमपि श्रज्ञानचन्द्रोदयम् ॥१६३॥ ५१ इति श्रीज्ञानचन्दोदयनाटके परमात्मविवरणे पञ्चमोऽङ्कः पूर्णः । तत्समाप्तौ च श्रज्ञान वन्द्रोदय नाटकं परिपूर्णम् ॥ श्री ॥ मेघालिखितं ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy