SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रोदयनाटकम् । सपरमपरं शश्वद्बाधाभिधावितमाकुलं विषमविषमं सम्यग्बन्धत्वकारणदारुणम् । द्वयमिदमिदं पुण्यापुण्यं विवेच्य विवेचकः श्रयति परमात्मानं व्यक्तं परप्रकृतिस्मृतेः ॥३६॥ सोऽहमिन्द्रप्रदवीनिबन्धनं । निश्चिनोति खलु यस्तु मूढधीः । चित्तभित्तिमनुरजयन्नयं स्वं निमज्जयति मोहसागरे ॥३७॥ अतः प्रत्यग्बन्धादनुसरदिदं विश्वविमलं वियत्तामालम्ब्य स्वयमिव निरालम्बनतया । समुत्तस्थौ विष्वक्करणनिकुरम्बप्रमथने चकासांचक्रे तज्जगदखिलमच्छाच्छकिरणैः ॥३८॥ इत्थं वितत्य निजतरङ्गभङ्गानुन्मूल्य सर्वपरभावतरुप्ररोहान् । चिन्मेधपूर्णपरमात्मसरिल्लसन्ती श्रीपद्मसुन्दरमुनोन्द्रकृताभिषेका ॥३९॥ इति श्रीज्ञानचन्द्रोदयनाटके परमात्मविवरणे द्वितीयोऽङ्कः पूर्णः ।। ३६-प्रसा १.७६, तदी १.७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy