SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ અવધિજ્ઞાન २४५ 11. तरा० १-२२-५; तस० १-२२-११ था १७. 188. सानि.० ५६, ५७-विमा ० ७१३-१४, ५८५. ५-५-५६; तमा० १-२३. 189. विला. ७२३ स्वाज्ञ. 190. सानि. ५१-विभा० ७१3. 191. तमा० ४-३८; तस० ४-३२ सागरोपभनी २५टता नाये प्रभा छ : योजनं विस्तृतं पल्यं यच्च योजनमुच्छितम् ।। आसप्ताहः प्ररूढाना केशानां तु सुपूरितम् ॥ २९ ॥ ततो वर्षशते पूर्णे एकै के राम्णि उद्धृते । क्षीयते येन कालेन तत्पस्योपममुच्यते ॥ ३० ॥ कोटिकाट्यो दशैतेषां पल्यानां सागरोपमम् । सागरोपम काटिनां दशकोटूयोऽवसर्पिणी ॥ ३१ ॥ धव मा० १३, पृ. ३००-१; सू० ५-५-५८ गा० २. 192. विभा० ७१६. 193. दुमा पाटी५ १६.. 194. विमा० ७१८-१८, सहवति'नः गुणाः । शुक्लादयः क्रमवर्शिनस्तु पर्यायाः नबपुराणादयः । વિહેમ ૭૧૭. 195. आनि० ५७ - विला. ७१४. 196. विला. ७२०-२१; विहेभ० ७१८. 197. विडेभ. ७१७-१८. 198. दुमा पाटी५ १६५. 199. विला ७२२-२३; विम० ७१८. 200. विहेभ ७२१. 201. अनवस्थितं होयते वर्धते च वर्धते हीयते च प्रतिपतति चौरपद्यते चेति पुनः पुनरूमि'वत् । भवस्थित यावति क्षेत्रे उत्पन्न भवति ततो न, प्रतिपतस्या केवलप्राप्तेः, भाभवक्षयाद् वा, जात्यन्तरस्थायि वा भवति लिड्गवत् । તભા. ૧-૨૩ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001590
Book TitleJainsammat Gyancharcha
Original Sutra AuthorN/A
AuthorHarnarayan U Pandya
PublisherL D Indology Ahmedabad
Publication Year
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati, Literature, Research, & Knowledge
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy