SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 102 Studies in Indian Philosophy 39 Naiskarmyasiddhi 4.21 : युष्मदस्मद्विभागझे स्यादर्थ वदिदं वचः यतोऽनभिझे वाक्यं स्यादबधिरेष्विव गायनम् ।। The first half of this verse is taken from the Upadeśasāhasri (see note 44). 40 See above with note 10. 41 Upadesasahasri P. 18.195 (M 193) : वाक्ये तत्त्वमसीत्यस्मिन् ज्ञातार्थ तदसिद्वयम् । त्वमर्थे सत्यसाहाय्याद्वाक्यं नोत्पादयेत्प्रमाम् ।। 42 Upadesasahasri P. 18.181 (M 179) तत्त्वमस्यादिवाक्येषु त्वंपदार्थाविवेकत: । व्यज्यते नेव वाक्यार्थी नित्यमुक्तोऽहमित्यतः ॥ 43 Upadesasahasri P. 18.182 (M 180) : अन्वयव्यतिरेकोक्तिस्तद्विवेकाय नान्यथा । स्वंपदार्थविवेके हि पाणावर्पितबिल्ववत् ॥ 44 Upadesasahasri P. 18.90 : सदस्मीति धियोऽभावे व्यर्थ स्यात्तस्तमस्यपि । युष्मदस्मद्विभागझे स्यादवदिदं वचः ॥ 45 See above with note 21. 46 Upadegasahasri P. 18.28-30: जातिकर्मादिमत्वाद्धि तस्मिशब्दास्त्वहंकृति । न कश्चिद्वर्तते शब्दस्तदभावात्स्व आत्मनि ॥ आभासो यत्र तत्रैव शब्दाः प्रत्याग्दर्शि स्थिताः । लक्षयेयुर्न साक्षात्तमभिदध्युः कथंचन न ह्यजात्यादिमान्कश्चिदर्थ : शब्दै निरूप्यते । 47 Upadegasahasri P. 18.196 (M 194ab) : तत्त्वमोस्तुल्यनीडार्थमसीत्येतत्पदं भवेत् । 48 Upadesasahasri P. 18.170 (M 169ab) : त्वंसतोस्तुल्यनीडत्वान्नीलाश्ववदिदं भवेत् । 49 Upadegasahasri P. 18.171 (M169cd, 170ab): निर्द-खवाचिना योगात् त्वंशब्दस्य तदर्थता । प्रत्यगात्माभिधानेन तच्छब्दस्य युतेस्तथा ॥ 50 Upadesasahasri P. 18.197 (M 194cd, 195ab) : तच्छब्दः प्रत्यगात्मा स्तच्छब्दाथस्त्वमस्तया । दुःखित्वा प्रत्यगात्मत्वं वारयेतामुभावपि ॥ 51 Upadeśasahasri P. 18.183 (M 181) : वाक्यार्थी व्यज्यते चैवं केवलोऽहंपदार्थतः । दुःखीत्येतदपोहेन प्रत्यगात्मविनिश्चयात् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001580
Book TitleStudies in Indian Philosophy
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages352
LanguageEnglish
ClassificationBook_English, Philosophy, Epistemology, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy