SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 100 Studies in Indian Philosophy 21 Naiskarmyasiddhi 3.103; षष्ठीगुणक्रियाजातिरूढयः शब्दहेतवः । नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते ।। 22 Naiskarmyasiddhi 2.56. आत्मना चाविनाभावमथवा विलयं व्रजेत् । न तु पक्षान्तर यायादतश्चाहंधियोच्यते ।। That is, the ego-consciousness must be in a dependency relation with the self, without which it cannot be, or not exist; there is no other possibility. Hence, the term aham, which conveys the concept of ego-consciousness (ahamdhiyā), is used to refer to oneself, specifically a qualified self. 23 Naişkarmyasiddhi 2.54 : नाज्ञासिषमिति प्राह सुषुप्तादुत्थितोऽपि हि । अयोदाहादिवत्तेन लक्षणं परमात्मनः ॥ 24 Naiskarmyasiddhi 2.55 : प्रत्यक्त्वादतिसूक्ष्मत्वादात्मदृष्टयनुशीलनात् । अतो वृत्तीविहायान्या ह्यहवृत्त्योपलक्ष्यते ॥ 25 Naiskar myasiddhi p. 108, lines 2-3 and verse 3.1 : तत्र यथोकतेन प्रकारेण तत्त्वमस्यादिवाक्योपनिविष्टपदपदार्थ याः कृतान्वयव्यतिरेकः यदा ना तत्वमस्यादेब्रह्मास्मीत्यवगच्छति । प्रध्वंस्ताहंममो नेति तदा गीर्मनसोः सतिम् ॥ 26 Naiskarmyasiddhi 3.2 : तत्पदं प्रकृतार्य स्यात्वंपदं प्रत्यगात्मनि । नीलोत्पलवदेताभ्यां दुःख्यनात्मत्ववारणे ।। 27 Cf. Astadhyayi 1.2.42 : तत्परुषः समानाधिकरण: कर्मधारयः । 28 Naiskarmyasiddhi 3.3 : सामानाधिकरण्यं च विशेषणविशेष्यता । लक्ष्यलक्षणसंबन्धः पदार्थ प्रत्यगात्मनाम् ॥ 29 Narskarmyasiddhi 3.23-24 : तदित्येतत्परं लोके बह्वर्थप्रतिपादकम् । अपरित्यज्य पारोक्ष्यमभिधानोत्थमेव तत् ।। त्वमित्यपि पदं तद्वत्साक्षान्मात्रार्थवाचि तु । संसारितामसंत्यज्य सापि स्यादभिधानजा ।। 30 Naiskarmyasiddhi 3.25: उद्दिश्यमान वाक्यस्थ नोद्देशनगुणान्वितम् । आकाड्-क्षितपदार्थेन संसर्ग प्रतिपद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001580
Book TitleStudies in Indian Philosophy
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages352
LanguageEnglish
ClassificationBook_English, Philosophy, Epistemology, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy