SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५८ प्रमाणवार्तिकभाष्यस्य कारिकामान्त्री यावत् कालं (च ) तद् दुःखं २८५४ १५६ यावत् प्रतीवता नास्ति २४ १३१ यावत् सन्निहितं सर्व ३. १०२० ४०२ यावदात्मग्रहस्ताव २. ८२७. १५२ यावद्यावत्प्रतिज्ञैव ३ ८७०. ३५० यावद् विनाशको नास्ति ४ १०८ ५०३ यावान् विशेष इष्टः स्यात् ३. ९४८. ३८६ या वा भविष्यति परं ३. ६९३. ३६० युक्तमप्यत्र नेष्येत ४. १२४, ५१३ युक्तस्तु पुरुषः कार्ये २. १०८, १४ युक्ता तदन्यनिर्देशः २. ७९०. १४६ युक्तोऽस्मिन् पक्षपातः ४. ६१९. ६४८ युक्त्योपन्नां हि सती प्रकल्प्य ३. ६८२. ३५९ युगपत् सर्वविज्ञाने २. ३७०, ५१ ये तत्त्वं प्रतियन्त्यत्र ३ ८५७ ३७९ येन दृष्टं न तद् वस्तु ३. १९७. २०३ येन प्रथमतो दृष्ट ४. ३१३. ५७० येन प्रेरणमेतेषां ३. ७४५. ३६८ येनानुष्ठानरहितो २. २४३. ३४ येन रूपेण जन्यत्वं ४. ४८३. ६०४ येन रूपेण तद् दृष्टम् ३. १९५. २०३ येन रूपेण यद् दृश्यम् ३. १०६५ ४१८ येन स्वभावेनोत्पत्ति ३. २८१. २३४ येनापि तस्यानुत्पत्ति ३. २८१२३४ येनार्थशून्यो न भव ३. ६२२. ३४६ येनासौ विद्यते भाव २. ४२. ९ येनैवान्यसम्बन्धः ४. ४६९. ६०० येनोपलभ्यते ग्राह्यम् ३. ४१७, २९४ ये भावान् वचनं तेषां ४. ५३१. ३२८ ये भावान् वचनं तेषां २. ८५७, १५८ योगिनां गीयते पूर्व ३. ७६. ११ योगिनां चास्मदीयानां ३. ९३६. ३८५ योगिनां जायते बुद्धिः ३. ९३३. ३८४ योगिभावमुपक्षिप्य २. ८१०. १५० योग्यता यदि सम्बन्धः ४. ५७३. ६३४ योग्यताविषये क्वापि २. ८१. १३ Jain Education International योग्यदेशस्थितेऽक्षाणां ३. ३२१. १६६ योग्यदेशस्थितेऽक्षाणां ३. ३००. २४६ योग्यवस्थागतस्यास्य २. ८३५. १५३ योग्योऽपि न विजानीयाद् ४ २८. ४७३ योजना परमार्थेन ३. ३४६. २७५ योऽन्यस्वभावे नियतः ४ ६०३. ६४४ योऽभ्यस्यते यथाभूतः ३. ४८९. ३१३ यो मुक्तस्य बन्धेन २. ७५३. १४१ यो यः प्रदेश एवं स्यात् ४. १०४. ५०० यो सत्र सम्भवी दृष्टः ४. ५३०. ६१९ यो यथा दृश्यते भाव ३. २६० २२२ यो यथा दृश्यते भावः ३. २८३. २३४ यो यथा विद्यते भाव ३. ४१३. २९४ योऽसौ विशेषोऽप्रत्यक्ष ३. २०२. २०४ यो हि यत्र स्थितो भावः २. ६७७ १२६ यौगपद्यादतीतत्वं ४ १४९. ५१५ रक्तारक्तपदार्थस्य ३. १६५. १८७ रक्तारस्तावभासे हि ३. ३९० २९२ रक्तो घटः पटो वेति ३. १६४. १८७ रजतग्राहिणः किं वा ३. ८२३. ३७६ रजतप्रतिपत्तौ स्यात् ३. ८२२. ३७६ रत्नाकरादधिगतस्य हि ४ ६२१. ६४८ रसज्ञानस्य रूपादि ३. ७७०. ३७१ रसादीनां हि भोग्यत्वे २. ८०४. १५० रसायनस्य साम्यात् २ ४९१.८३ रागस्तदुपचारोऽपि २. ६५७. १२३ रागाच्छोभनबुद्धघा किं ३. ८७९. ३८१ रागादयोऽपि तद्वत् स्यु २. ६६२. १२५ रागादिक्षयमात्रे हि ३. ५५५. ३२९ रागादिक्षययोनित्व ३. ९४८. ३८६ रागादिना पुरस्थेन ३. ५७३. ३३० रागादिप्रतिपक्षस्य २. २४१. ३४ रागादिभ्यो यदा दुःखं २. २९४. ४० रागादियोगेऽपि यदि २. २४१. ३४ रागदिरहितो यश्व २. ३६५. ५१ रागावस्था झटित्येव २. ५१९. ९१ For Private & Personal Use Only www.jainelibrary.org
SR No.001569
Book TitlePramanvartik Bhasyasya Karikardhapad Suchi
Original Sutra AuthorN/A
AuthorRupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1970
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari, Nyay, G000, & G005
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy