SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रमाणवातिभाष्यस्य कारिकाधपादसूची यथा च कारणात् कार्यम् १. २५७. ५४८ यथा च प्रेर्यते तूल ४. १२०. ५१२ यथा च रोमहर्षादि ३. ७२१. ३६६ यथा च वस्तुनो भेदः २, २०. ६ यथा चात्यन्तविच्छेदः २. ४५७. ७३ यथा तद्बोधक वस्तु ३. ६०९. ३४० यथा तस्यैव मेदस्य २. ८१४. १५१ । यथा दण्डीति संवित्तिः ३. ३०७. २५७ यथादृष्टविधानाद्वा ४. ४५५. ५९८ यथा द्विजस्य व्यापारी २. १४०. १७ यथा धूमेऽग्निपूर्वत्व २. ४०४. ५८ यथाध्यक्षेण नीलस्य २. ५४८. ९६ यथा न जातस्तेनापि ३. ७९३. ३७४ यथा न भिन्नं तत्प्राप्तेः ३. ४०७. २९३ यथा न व्यापिता तस्य ३. ५३. १७५ यथानुमानविषये ३. २३५. २१६ यथान्यबोधनाशक्ते ३. ७८ २. ३७३ यथा प्रजाहितो राजा २. ७४४. १३७ यथा प्रयोजकस्तत्र २. १२४. १५ यथा बलिस्तथा यक्ष ३. ४१०. २९३ यथा भूतस्मृतिः प्रज्ञा २. ४९५. ८३ यथाभ्यस्तानुसन्धान २. ४९१. ८३ यथा मिथ्यात्वभावेऽपि ३. ९४७. ३८५ यथा यः परिणामस्य २. ६४९. १२१ यथा यथाऽर्थाश्चिन्त्यन्ते ३.४ २५३ यथा यथा दृश्यते तत्तं ३. ४१४. २९४ यथा यथा हि हेतूना २. ७२९. १३३ यथा रागादिकल्पानां ३. ९६६. ३९० यथा रागादिकल्पानां ३. ९६९. ३९१ यथा रागादिदुःखस्य २. ६३९. ११९ यथार्थप्रतिबद्धत्वे ३. ९२२. ३८४ यथाऽर्याक् पररूपेण ३. १३३. १८१ यथा लाक्षावसेकस्य ३. १०५३. ४१३ यथा वा केवलोऽभावो २. ३२. ७ यथा वा वासनासङ्गात् ३. १०९६, ४२८ यथा सकलशास्त्रार्थः ३. ५७९. ३३० यथा स जातस्तेनास्य ३. ७९३. ३७४ यथा स दृष्टः शरीरादि २. ६१५. ११३ यथा समानकालस्य ४. ४४४. ५९६ यथा सम्भवतोऽन्यस्य ३. ६३०. ३५३ यथा सम्भवमाश्रित्य ४. ९. ४६८ यथासौ दृश्यतेऽर्थार्थी ३. ९२४. ३८४ यथास्ति धूमात् स्मरणं ४. ७९. ४८६ यथास्वरूपविन्मात्रा ३. ७०१. ३६१ यथास्वप्नान्तिकः कार्य २. ३९३. ५६ यथाऽस्ववेदनत्वेऽपि ३. १०९५. ४२८ यथा हि बीजमुत्पन्नं २. २७७. ३८ यथा हि शङ्खलाबन्धः ३. ६५४. ३५७ यथेककारणादेव २. ६७०. १२५ यथैकशब्दवाच्यत्व ३. २२१. २०९ यथैव खलु सामग्याः ३. ३३२. २७० यथैव चक्षुरादिभ्यः ३. ४४९. ३०७ यथैव चक्षुरादिभ्यो ३. ४५०. ३०७ यथैव दुःखप्रचयः २. ८४२. १५४ यथैव प्रथमं ज्ञानं ३. ९७५. ३९५ यथैव बुद्धिर्भवता ३. x २८६ यथैवात्माऽविशेषेऽपि २. ८६२. १६१ यथैवास्याक्रमं सत्त्वं २. ७६४. १४२ यदर्थ एष प्रारम्भ २. २०३. २६ यदर्थश्चायमारम्भ १. x ६१८ यदशेषव्यक्तिव्यापिं ४. ७०. ४८२ यदा कारणविज्ञान ३. १०५. १९७ यदा जातिस्मरत्वेन २. ६२७. ११५ यदातीतं न तद् ग्राह्य ४. ४२०. ५९३ यदा तु न विकल्पस्य ३. ९०७. ४८२ यदा तु बोध्यते तत्त्वं ३. ८८३. ३८१ यदा तेन विनाऽप्येतत् २. ७७६. १४४ यदा तत् स्पृश्यते वस्तु ३. ४३४. २७९ यदा तद्बोधकं केन ३. ६०९. ३४० यदा त्वव्यतिरेकेण २. ५५४. ९७ यदा न दृश्यते भावों ३. ७९५. ३७४ यदाऽन्यमानयेत्युक्ते ४. ४२३. ५९४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001569
Book TitlePramanvartik Bhasyasya Karikardhapad Suchi
Original Sutra AuthorN/A
AuthorRupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1970
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari, Nyay, G000, & G005
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy