SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रमाणवार्तिकभाष्यस्य कारिकार्धपादसूची बाध्यबाधकभावोऽयं ३. ९४७. ३८५ बालदृष्टं यथा वृद्धा ३. ७०७ ३६३ बालिशैरेव तेनैषां २. ५६७. ९९ बाह्यत्वे च प्रसिद्धे ३. ६४३. ३५५ बाह्यस्यादर्शनात् पूर्व ३. ९८५. ३९६ बाह्यस्याप्रतिभासेऽपि ३. १०४९. ४१२ बाह्यानालम्बनत्वेऽपि ३. ७७२. ३७१ बाह्यार्थमन्तरेण स्यात् ३ १०४५. ४११ बाह्यार्थवादिभिर्बात्यं ३. ७०५, ३६३ बाह्यार्थसाधने यत्नः ३. ६००. ३३९ बाह्यर्थालम्बना बुद्धि ३. ८७२ ३८० बाह्येतरतया भेदो ४. १७१. ५२८ बाधे त्वर्थे न संवादो ३. १०५५ ४१४ बीजाङ्कुरादि नालादे ३. ६७२. ३५८ बुद्धादिप्रत्ययः सर्वः ३. ९४४.: ३८५ बुद्धादिप्रत्ययान्यत्व ३. ९४३. १८५ बुद्धिः पूर्वानुसारेण २. ५२. १० बुद्धिपरिमाणकालं हि ३. X २८१ बुद्धिपूर्व क्रियादृष्टे २. ७३१. १३४ बुद्धिरन्या तथा नास्ति ३. ४२३. २९४ बुद्धिरासीन्ममेत्येव ३. ११६०. ४६२ बुद्धिरूपविवेकेन ३. ७४८. ३६८ बुद्धिरेव तथा भूता २. १४९. १९ बुद्धिरेवातदाकारा २. १५०. १९ बुद्धिर्ममास्तीति पुनर्न ३. ११०२. ४२९ बुद्धिस्तेनाभिधेयेन ४ ५१३. ६१३ बुद्धिस्वरूपनिर्भासे २. १४९. १९ बुद्धेरभावाद् दृष्टिश्च २ ८४९. १५६ बुद्धेव पाटवाद्धेतो २. ६२६. ११५ बुद्धौ सालम्बनत्वं स्यात् ३. ८५४, ३७८ बुद्धपक्षयोर्न च स्वात्म ३. १०८४. ४२६ बुध्यसे वा स्वबुध्या त्वं ३ ७४०. ३६७ बुद्धयाकारस्य मेदेन २. १४५. १८ बुद्ध्या संभावना तंत्र ४. ५०९ ६१२ बुद्धघुत्पादनशक्तिश्च ३ ८४२. ३७८ बोधरूपस्य सद्भावे ३. ८४९. ३७८ Jain Education International ५.१ बोधरूपात् तथाभ्यासाद् ३. ४८८. ३१२ बोधरूपात्मतापक्षे ३. ४८७. ३१२ बोधात्मकः स चेदिष्टः २. १६९. २४ बोधात्मकत्वान्मानं चेत् २. १७६. २४ बोधेतरव्यवस्था तु २. १७०. २४ बौद्धदर्शन एकस्मिन् ३. ९१२. ३८३ ब्रह्मणोऽपत्यतामात्रात् २. ६७. ११ ब्रह्महत्यादिदानादि ४. २४४, ५४७ ब्राह्मणत्वमजातिः स्यात् ३ २१८ २०९ ब्राह्मणत्वे तु संदेग्धि ३. २१९. २०९ ब्राह्मणत्वे स्थिते पूर्वं २. ७३. ११ ब्राह्मणादित्वमव्यक्तं ४. १७४. ५३० भगुरे पूर्वसादृश्याद् ३. ६६४. ३५८ भयधैर्यादिसंस्कारा २. ४७२. ७६ भयलज्जाsधिका यस्य ४. ४२७. ५१४ भयादेरपि रोमाच ३. ११४१. ४४५ भयेन लज्जया युक्तं ४. ४२७. ५९४ भवतस्त्विन्द्रियादीना ३ ७७६ ३७१ भवति विरोधस्स ३. २७६. २३३ भवतोऽत्यन्तभिन्नं च ३. ९५७. ३८७ भवत्यर्थस्य तत्रार्थे ३. ४१. १७३ भवत्येवं तथाप्यस्य ३. ११४४. ४४७ भवेत् साधित इत्येवं २. १०३. १४ भवेयुर्व्यतिरेकस्य ४ ४४. ४७८ भात्यनादिप्रबन्धोऽयं २. x १३२ भावकाले न कार्यस्य ३. १२८. १८१ भावनाज्ञानमप्यस्ति ३. ५५३. ३२९ भावनातः परः को वा २ १२२. १५ भावनातः समुद्भूता २. २९५ ४० भावनामात्रभावित्व ३. ५२९. ३२७ भावनाबलतो ज्ञानं ३. ५०६. ३१८ भावनावलतो ज्ञानम् ३. ५५०. ३२९ भावनाबलतो बुद्धि ३. ११२१, ४३८ भावनाबलतो वृत्तेः ३. ९६४. ३८८ भावनाबलतः सर्व २. ५०४. ८६ भावनाबलसः सर्व ३. ५४६. ३२८ For Private & Personal Use Only www.jainelibrary.org
SR No.001569
Book TitlePramanvartik Bhasyasya Karikardhapad Suchi
Original Sutra AuthorN/A
AuthorRupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1970
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari, Nyay, G000, & G005
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy