SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४४ प्रमाणवार्तिकभाष्यस्य कारिकापासूची पाटवादिन्द्रियज्ञाना २, ५८२. १०३ पापवत् स्वार्थकारित्वा २. २५८. ३७ पापात्मता (5) द्विजत्वेन २. ६०. १० पापेतरव्यवस्थेयं २. ६०. १० पारमार्थिकताऽर्थस्य ३. ३०८. २५७ पारमार्थिकबोधे हि २. ७४३. १३७ पारम्पर्येण जनकं ४ ४४२. ५९६ पारम्पर्येण तादात्म्ये ४. ४९, ४७९ पावकप्रत्ययोऽप्येष ३. ६४२. ३५५ पावकस्य न किं भावो ४. ५६८. ६३२ पावकेन यदि व्याप्तो ४. ६१६. १४७ पावकेनेन्द्रियज्ञान ३. ३४४. २७४ पितृस्वभावानुगमो २. ५०७.८६ पीतमप्यन्यथा शुक्लं २. ३२४. ४२ पुंसः कार्यविशिष्टत्वं . १०२. १४ पुत्रादीन्द्रियवैकल्ये २. ४०५. ५८ पुत्रोऽपि यदि शत्रुः स्यात् ४. ४३० ५९४ पुनः कालान्तरे तेषां ३. ५५७, ३२९ पुनः पुनः प्रतीतौ च २. ७६८. १४२ पुनरुज्जीवनाहेतु २ ४७३. ७६ पुनर्वाञ्छति सद्बुद्धि २. ६३६. ११९ पुनस्तदेव पश्यामो ४. २८०. ५५७ पुना रूपादिशब्दस्य ३. १०९४, ४२७ पुरः स्थिता यथा तेऽर्थाः २. ५४१. ९५ पुरः स्फुटावभासित्वं ३.८८ १७७ पुरीषभक्षणसुखं ३. ५६३. ३२९ पुरुषाणां ततस्तत्त्वं २. २८५. ३९ पुरुषात्मैव लोकोऽयं ३. ६१०. ३४१ पुरुषार्थज्ञतामात्रात् २. ५९७. १११ पुरुषोपभोगसिध्यर्थं २ २८१. ३८ पुरुषो वा नियोगः स्या २. ८६. १३ पुरो व्यवस्थिततत्त्वेन ३. ६५. १७६ पूर्व तु तस्य सद्भावः ३. १००३. ३९८ पूर्व दृष्टं इदं ज्ञानं ३. १०६३. ४१६ पूर्व प्रत्यक्षतो ज्ञात ३. १०८. १७९ पूर्व ममासीदिति चेत् २ ७५३. १४१ Jain Education International पूर्व संस्कारसापेक्षं २, ४८१. ७८ पूर्वकादेव विज्ञानात् २. ५७२. १०२ पूर्वकालादि योगी यः ४. ३०. ४७६ पूर्वक्षणात् भवन्नेव ३. ६६१. ३५८ पूर्वजन्मादिविसौ च ३. ५८२. ३३१ पूर्वज्ञानात्तदोत्पन्ना ३. ६६५. ३५८ पूर्वत्वं नाम नैवास्ति ३. ११०, १७९ पूर्वत्वमधिकं तस्या ३. १०९. १७९ पूर्वत्वे कारणस्येष्टे २. ४४१. ६९ पूर्वत्वे नानुमानं चेत् ३. १०९. १७९ पूर्वत्वेनास्य वित्तिश्वत् २. ७६१. १४२. पूर्वदर्शनतो ज्ञानं ३ ९३२. ३८४ पूर्वदृष्टं स्मरामीति ४. ५०७. ६११ पूर्वदृष्टानुसारेण २ ५१. १० पूर्वदृष्टयनुसारित्वाद् ३. ९२६. ३८४ पूर्व पूर्वस्तथाभूता ३ ७४८. ३६८ पूर्वपूर्वानुभवतः २ ४१८. ६२ पूर्वपूर्वानुसन्धानात् ४ १८९, ५३३ पूर्वपूर्वा हिलोत्कृष्ट २ ७४७. १३८ पूर्वप्रतीते सत्त्वं तत् २. ७८२. १४२ पूर्वप्रतीतौ सर्वस्य ३. १०५२. ४१३ पूर्वमध्यक्षतोऽवित्तौ २. १५९, २२ पूर्वमेवास्य नाशश्चेत् ३.७९२. ३७४ पूर्वरूपतयाऽऽत्मानं २. ८६६. १६१ पूर्ववद्वासना तस्य ३. ६६४. ३५८ पूर्वविज्ञानमेवात्र ३ ६५३. ३५७ पूर्व विज्ञानरहिताद् २. ५०२. ८५ पूर्वसंस्कार सापेक्ष २. ४८५. ७९ पूर्व साधनदोषाश्च ३ ९५६. ३८७ पूर्वस्य यद्दर्शनमेष हेतुः ३. ७०९. ३६३ पूर्वाध्यक्षाप्रमाणत्वे ३.८३. १७७ पूर्वापरत्वं तस्यापि ४. ३०. ४७६ पूर्वापरत्वेनाध्यक्षं ३.८०. १७७ पूर्वापरत्वेनाध्यक्षं ४ ३१२. ५७० पूर्वापरत्वेनाध्यक्ष २. ८६५ १६१ पूर्वापर प्रत्ययाभ्याम् ३. ७२. १७६ For Private & Personal Use Only www.jainelibrary.org
SR No.001569
Book TitlePramanvartik Bhasyasya Karikardhapad Suchi
Original Sutra AuthorN/A
AuthorRupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1970
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari, Nyay, G000, & G005
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy