SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रमाणवार्तिकभाष्यस्य कारिकाधपादसूची न ह्यात्मश्रितमित्येव ३. ७... १०६ न ह्येकं नास्ति सत्यार्थ २. ३६७. ५१ न ह्येकविषये ज्ञाने १. ५२२. ६१७ नाकारान्तरसन्देहः ३. २००. २०४ नाक्षव्यापार वित्तत्र ३. ५०५. ६१७ नाग्निः प्रत्यक्षविषयः ३. २०५. २०५ नाङ्गीकुर्वन्ति विद्वांस ३. ५०७. ३१८ न चैतन्यं स्वयं सांख्या ४. २९. ४७३ नात्मष्टिनिविष्टस्य २. ८४३. १५४ नात्मा आत्मनि ( ? किं यथा, २. ८३७. १५३ नात्माऽस्ति वेदेनैवैका २. ८७१. १६२ नानापि नियमो दृष्टः २. ४७१. ७६ नादृष्टपूर्वसर्पस्य ३. ९२६. ३८४ नाधूमे धूमसंवित्तें ४. २९. ४७३ नाध्यक्षता ततस्तस्य ४. १८८. ५३२ नाध्यारोपसहस्रति ४. ५३५. ६१९ नानन्तरस्य सर्वत्र २. ६९४. १२८ नानयोः साधने भेदः ३. ८५३. ३७८ नानाकार्योऽपि किं नष्टः २. ६७०. १२५ नानात्वेऽपि तथैकत्वम् ४. ४१३. ५९३ नानालम्बनताजानं ३. ६८७. ३५९ नानावभासितज्ज्ञानं ३. ११४३. ४४५ नानित्यस्यास्ति सामर्थ्य ३. ५१. १७५ नानुभूतार्थविषया ४. ४१९. ५९३ नानुमानं तदन्येन ३. ८९३. ३८१ नानुमानं भवेदत्र ३. १४२. १८२ नानुमानं विनाऽध्यक्षं ३. ७१२. ३६४ नानुमानमनध्यक्ष ३. ४०९ २१.३ नानुमानात् परोक्षत्वं ३. ४५ १७४ नानुमानात् प्रसिद्धिश्चेत् ४. ८८. ४८९ नानुमानाद् विना कथि ३. ४३५. २९८ नानेकेनै कतार्थस्य ३. ४८५ ३१२ नान्धाय दुग्धाकथने ४. २१. ४७२ नान्यत्राज्ञानमात्रेण ४. ११. ४७१ नान्यथा तु पुनदृष्टं २. ४०२. ५८ नान्यदाऽनुपयोगित्वे ३. २९. १७२ नान्यदा तस्य ताक्त्वं ४. ४५९. ५९८ नान्यव्यावर्तनं व्यस्य ४. ३९६. ५९१ नान्वयद्वारको हेतु ४. ६०४. ६४५ नान्वयव्यतिरेकित्वं ३. १६१. १८७ नान्वयव्यतिरेकित्वं २. २२६. ३३ नान्वयव्यतिरेकी , ४, ५४५. ६२४ नापरं पुरुषो दण्ड .. ५२७. ९२ नापरैः क्षणिकभाव ४. ११७. ६१६ नापारसीके मात्रादि ३. ५६५. ३२९ नाप्रसिद्ध पदार्थे हि ३. ७८३. ३७३ नाप्रेरितो यतः कश्चि° २. ९०. १३ नामास्येदं मयाप्येतत् ३. ३१८. २६४ नामूर्तत्वान्न सामान्यां ४, ७१. ४८२ नामैवास्येदमिति तु ४. २०. ५३९ नायमर्थः प्रमाणेन २. ५७४. १०२ नारकादपि किं दुःखा २. ६४४. १२० नार्थप्रत्यायनं शब्द ४. ४४१. ५९६ नार्थेन संगतिस्तस्य २. ६२५. ११५ नार्थोऽसंवेदनो ३. १०४३, ४१० नालम्बनत्वहेतुः स्वा ३. ७७६. ३७१ नावश्यं जातबोधत्वं २. ४७०, ७६ नावस्थितेर्विघातोऽस्ति ४. १२८. ५१३ नाशकेन परं कार्य ३. x ३७४ नासतः कारणं किञ्चि ३. ११३. १७९ नासत्यः स्वार्थनिष्पत्तेः २. ४४८. ७१ नासावपेक्षते भावः २.६६७. १२५ नास्तव्यस्तगभस्तिहस्तविफल १. २३७. ५४५ नास्त्यत्रार्थोऽत्र स्वस्तीति ३.१८८. १९७ नास्त्यसाधारणत्वस्य ४. १९६. ५३४ नास्त्येतदिति नान्येन २. ५२१. ९१ नास्त्येव तत्र को दोषो ३. ८१५. ३७५ नास्त्येव तत्र तत्त्वं चेद् .. २२१. २०९ नास्त्येवास्य गतिः साक्षात् २. ७७५. १४२ नास्माकमस्मिन् कर्तव्ये ४. ६०९. ६४६ नास्माभिः शक्यते ज्ञातु २. ३७५. ५२ नास्य द्वयस्यासद्भावाद् ३. ११२४. ४३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001569
Book TitlePramanvartik Bhasyasya Karikardhapad Suchi
Original Sutra AuthorN/A
AuthorRupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1970
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari, Nyay, G000, & G005
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy