SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्रमाणवार्तिकभाष्यस्य कारिकाधपाद सूची धर्मिधर्म इति प्रोक्ते ४. २८४. ५६१ धर्मिप्रमाणाभावे हि ४. २९६. ५६८ धर्मज्ञत्वनिषेधस्तु २. ३७४. ५२ धर्मात् तत्सम्भविन्यथे २. ३३७. ४५ धर्मे नियोगः सर्वत्र २. ३८. ९ धर्म्यन्तरेपि प्रवृत्तः ४. x ५०३ धियः समानाकारत्वे ४, ४५. ४७८ धूमकायदशा नाग्निः ३. १०२. १७८ धूमश्चाग्नेर्यथाभूतो २. ५०१. ८५ धूमस्य तन तादात्म्य ४. ४८५. ६०४ धूमाकारा प्रतीतिर्हि ३. ६४२. ३५५ धूमादग्निः कार्यभूतात् प्रसिद्धः ३. २७३. २३२ घूमादग्निरपि प्राप्यो ३. १०६२. ४१६ धूमादनानिरस्तीति ४. ५. ४६७ धूमादेलिङ्गतो वृत्ति ३. २५. १५२ धूमाभावेऽरन्यभावस्य ४. ६१६. १४७ धूमो धूमाद् यथाभूतः २. ३८७. ५५ धूमो धूमान्तरोत्पन्नो २. ३८५. ५५ धृति विना हि नाहारः ३. ५४६. ३२८ धृतर्योगात् तु यः कश्चि ३. ५४७. ३२९ ध्रौव्येऽपि यदि नास्मिन धीः २. ७८२. १४२ श्व नियत एवार्थ २. ५४९. ९६ श्वनेस्तेन प्रयत्नादि ४, ४३६. ४१५ न कर्मकारणत्वेन ३. ४७३. ३०८ न कश्चिदब्राह्मतनों २. ६७. ११ न कार्यत्वं सतः पूर्व १, ३९५. ५९० न कार्यमिह किञ्चित् ३. ३८७, २९१ न क्वचिन्छावणत्वस्य ४. ६१०. ६४६ न ऋचिद् दृश्यतेऽर्थात्मा ३. १११०. ४३४ न क्षतक्षारनिक्षेपः २. ३५०, ४८ न खलान्तर्गतं बीज २. ४३९. ६९ न खल्वथ्यवसायेऽपि ३. ५. १७० न गम्यते कथं तस्य २. ३३३. ४४ न गुणव्यतिरेकेण ४. १२७. ५१२ न च केवलम यक्ष ३. ३. १७१ न च क्षणिकता हानिः ३. ६७५. ३.८ न चक्षुर्मनोमात्राद् ३. १६३. १८७ न च ज्ञानं विना वृत्तिः ३. ६०७. ३४० न च तत्र ग्रहस्तस्ये २. ८२८. १५२ न च तत्र विशिष्टत्वं ३. ३०५. २५४ न च तत्र विसंवादः २. ५१९. ९१ . न च तत्रास्त्ययुक्तत्वं २. ५६४. ९९ न च तद्व्यतिरेकेण ३. १०९९. ४२८ : न च दर्पणसंक्रान्ति २. २३०. ३३ . .. न च दुष्टः स्वयं स्वस्य २. ७९७. १५० न च दुःखापराभून २. ८.६. ११७ न च द्विरूपं सामान्य ४. ३७१. ५८६ न च नीलादिको वोधात् ३, ८४६. ३७८ न च पश्यति सन्तानं २. ७५८. १३८ न च प्रतीतिमात्रेण २. ४९. १० न च प्रत्ययमानत्वं ३. ७६३. ३७० न च प्रत्युपकारादि २. ५८५. १०७. न च प्रमाण मृत्पिण्डे ४, २५०. ५४८ . न च प्रमाणेतरत: २. १६८.२३ . न च बाधकमत्रास्ति ३. ९८४. ३९६ न च वेदवचः किञ्चिद् २. ७७. १२ न च संप्रत्ययस्तत्र २. ५६१. ९९ न च संवेदनादन्यत् ३. १६४. १८७ न च स्पष्टीकृतः सोऽर्थः ४. ५२०. ६१७ न च स्वरूपस्याभावे २. ४८. १० न चाक्षं ग्राहकं तत्र ३. १०८८. ४२७ न चाक्षजस्मृति मुक्त्वा ४. ४०३. ५९१ न चाज्ञता कुलालादेः २. २७०. ३७ न चात्मधर्मताऽसिद्धौ ३. ७६७. ३७० न चानभ्यासतः काचि २. ४९९. ८४ न चानाश्रितरूपाऽसौ २. ६६२. १२५ न चान्यः प्रतियोग्यस्ति ३. ९१०. ३८३ न चापरा प्रमाऽस्तीति २. २१८. २९ न चापि देश-कालादि ४. १८६. ५३१ न चाप्यविद्यमानस्य २. ७७३. १४२ न चाप्रतीतं तद्रूपं २. ७६९. १४२ न चाभिधास्त्यसम्बद्धा ३. ८४३. ३७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001569
Book TitlePramanvartik Bhasyasya Karikardhapad Suchi
Original Sutra AuthorN/A
AuthorRupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1970
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari, Nyay, G000, & G005
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy