SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रमाणवार्तिकभाष्यस्य कारिकाधंपादसूची दर्शनयोग्यमदृश्यं २, ३९०. ५५ दर्शनस्यानुवृत्त्यैव ३. २९३. २३९ दर्शनादर्शनाभ्यां हि ३. ४४१. ३०१ दर्शनाभिमतियंत्र ३. ४६८, ३.८ दर्शने प्रागभावश्चे ३. ११६. १८: दर्शने व्यभिचारेण ३. २६३. २२२ दर्शने व्यभिचारोऽपि ३. २६३. २२० दर्शितो राजदृष्टान्त २. ७४७. १३८ दहनादिविभागेन २. ६६८. १२५ दथमानो हि पुरुषः ४. ११५. ५०७ दातान्यप्रक्रमस्थान २, ५५५. ९७ दाहच्छेदादिना ज्ञानं ३. ५४२. ३२८ दाहदुख तिरःकुर्याद् ४. ११५. ५०७ दाह्यद्रव्यस्य तद्रूपं २. ६७४. १२५ दाह्यस्यैवाथवान्यत्वं २. ६६५. १२, दिक्कालादिविशिष्टानां ३. ३०५. २५४ दिने दिने दर्शनमत्र चित्रं ३. ७०९. ३६३ दिशोऽपि व्यापिताकाश ४. १३४. ५१३ दीपादयो घटादीनां ३. ११३३. ४४३ दीपादयो नैवमिति ३. १०८८. ४२७ दीर्घकालसुखादृष्टे २. ८३३. १५३ दीर्घा व्यापारमालेय ३. १२६. १८१ दीर्पण दीर्घग्रहण ३. २९७. २४४ दुःख संवर्ध्य संवर्ध्य २. ६४२ १२० दुःखत्वाद् न क्षये हेतुः २. ८७३. १६३ दुःखद्वेषाभिभूतस्य २. ८५५. १.६ दुःखभाग्यन्यथा स्याच्चेत् २. ८२८. १५२ दुःखस्याप्यनुवृत्तिश्चेत् २. ८५५. १५६ दुःखहेतोस्तथा दु:खाद २, ३७७. ५२ दुःखे च तेनात्मैष्टव्यो २. ८११. १५१ दुःख्यवस्थाविनाशे हि २ ८११. १५१ दुर्लभत्वं समाधातुः २. ४७३. ४६ दुष्टकारणसभावा २. १६६. २३ दुष्टज्ञानग्रहीतेऽर्थे ३. ७३२. ३६७ दुष्टोऽदुष्टः कथं भावी २. ७९... १५० दुष्टो रागादिना नात्मा २. ७९८. १५० दूरतादितया व्यक्त ४. ३१४. ५७० दूरत्वात्तस्य रूपस्य ३. १११९. ४३८ दूरदेशतया तस्य ३. १९०. १९९ दूरदेशस्थिताद् वृक्षात् ३. १०२८.४०३ दूरदेशोऽपि शब्दादिः २. ७२७. १३३ दूरादित्वेऽपि वस्तूनां ३. १०८२. ४२६ दूरादूरादिभेदेन २. ६७७. १२६ दूरेऽवभासमानस्य २. १४६. १९ दृढं स्मरणमेतरचेन् ४. ८५ ४८७ दृढमावर्जकं ज्ञानं ३. ६७०. ३५८ दृढोऽपि संप्रत्यय उत्थितः ४. ४१६. ५९३ दृश्यं दृश्यमिति होव २. ३८०. ५४ दृश्यते दृष्टसाध्यत्वं ३. ९७२. ३९३ दृश्यते नित्यसद्भावों २. ७३०, १३३ दृश्यते नियमो नेति २. ७००. १३१ दृश्यते यद्यथावस्तु . १०७६. ४२२ दृश्यमानं ततोऽभिन्ने ४. ४१०. ५९२ दृश्यमानमभूतं चेत् ३. १०६४. ४१८ दृश्यादृश्यतया वस्तु ४. ३२३. ५७१ दृष्टतातीतकालत्वं २. ६०९. ११२ दृष्टत्वं तस्य नास्तीति २. ७७१. १४२ दृष्टत्वात् सेष्यतेऽस्माभिः ३. ८३७. ३७७ दृष्टत्वादेवमेतच्चे २. ५८१. १०३ दृष्टत्वादेवमेवेति ३. १००७. ३९८ दृष्टत्वादेवमेवेति ६. १०५५. ४१४ दृष्टत्वापूर्वसभावः ३. १००८. ३९८ दृष्टत्वे परमाणूनां २. ३०८. ४१ दृष्टमद्वैतमेवात्र २. ७०१. १३१ दृष्टमर्थ विधूयान्य २. ७०५ १३१ दृष्टमात्रपरिष्वङ्गः २. ७००. १३१ दृष्टमेतन्मया पूर्व ४. २१६. ५३८ दृष्टमेतन्मयेत्येवं ३. ९.८३. ३९६ दृष्टमेव तदायातम् ३. ३५८. २८० दृष्टयोरन्यथाभावे ३. ६९. १७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001569
Book TitlePramanvartik Bhasyasya Karikardhapad Suchi
Original Sutra AuthorN/A
AuthorRupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1970
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari, Nyay, G000, & G005
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy