SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रमाणवार्तिकभाष्यस्य कारिकार्धपादसूची कर्तृत्वे करणत्वे वा ३. ७५३. ३६९ कर्तृस्था कर्तृतो नान्या ३. ११३१. ४४२ कर्मजेन न चान्येन ३. ५७६. ३३० कर्मणां परिणामोय २. २९१. ४० कर्म तादृशमप्यस्ति २. ८७२. १६३ कर्म तत्तादृशं येन २. ८७६. १६४ कर्मसामर्थ्यतो जातं २. ७४५. १३७ कर्मसामर्थ्यसिद्धौ च २. २७०. ३७ कर्मस्था वा क्रियोध्येत ३. ११३१. ४४२ कर्मैव भाग्यशब्देन २. ६८४. १२७ कमेव लोकस्य तथेति २, ३४२. ४८ कलधौतादिभानेन ३. ९१०. ३८२ कल्पनादिकृतं हेतुं ४. ७५. ४८४ कल्पनापि स्वसंचित्ता ३. ५८५. ३३१ कल्पनापोढतामात्राद् ३. ५९३. ३३४ कल्पनामात्रतो भेदे ४. ३३०. ५७२ कल्पनामात्रतः सिद्धो ४. ७४. ४८३ कल्पनामात्ररचिता २. ३३७. ४५ कल्पना हि न नामैता ४. ७४. ४८३ कल्पात् कल्पान्तरोत्पत्तौ ३. ५८३. ३३१ कल्पितः कर्मकादिः ३. ७५७. ३६९ कल्प्यते व्योम्नि तद्भावः ४. ५.१.६१० कश्चित् तौतः किलान्येन २. ३८८. ५५ कष्टकल्पनमेतत् किं २. ३२८. ४३ कस्मादस्मादिदं कार्य २. ७४१. १३० कस्माद् भ्रान्तिस्तवात्रापि ४. ७. ४६८ कस्यचित् केनचिच्छक्यं ४. २२२. ५३९ कस्यचित्तु यदीष्येत ३. ९७६. ३९६ कस्यचिद् व्यतिरिक्तैव ३. ३७.. २८७ कस्यात्र भावो भवता ३. ४११. २१३ कस्याभावः प्रमाणस्य २. २१.६ काकतालीयमेतत् कि २. ३४६. ४८ काकतालीयमेतत् स्याद् २. ३६९. ५१ काकः पद्मवने प्रीति २. ८४४. १५४ कादाचित्कतया तस्य २. १८७, २४ कादाचित्कतयाऽथापि ३. ४१२. १९३ कादाचित्कतयाऽन्यस्य २. ७२८. १३३ कदाचित्कफलं सिद्धं ४. ४७.. ६०० कादाचित्कार्थक्रियेति २. २००. २६ कान्तत्वेन स हेतुश्चेत् २. ६८३. १२७ कामशोकभयोन्माद २. ५२. १० कामी यत्रैव यः कश्चिन् २. ९७. १४ कायः शिलासुतस्यायं २. ६१०. ११३ कायवाचोविकारोऽयं ३. ५७४. ३३० कायात् क्रमाद् भवन्ती धीः २. ४१७. ६२ कारकत्वेऽविसंवादा ३. ४३७. २९९ कारणं कल्प्यते कार्याद् ४. ९१. ४८९ कारणं तस्य किमपि ४. ६५. ४८१ कारणं दृष्टमुत्सृज्य २. २४७. १२० कारणं पूर्वभाव्येव ४. ५९५. ६४२ कारण यदि तज्ज्ञानं २. २११. २८ कारणं शब्दसामान्या ३. ३३७. २७३ कारणत्वं कथं तस्य ३. १०६. १७९ कारणत्वं तु साध्यस्य ४. ५९८. ६४४ कारणत्वं न गम्येता ३. १३८. १८१ कारणत्वं यदा (स्वर्गे) २. १५७. २१ कारणमेवालम्बनमिह ३. ८५.१७७ कारणव्यापकाभावा ४. ५६७. ६३१ कारणस्य तु दुःखस्य २. ८५४. १५६ कारणस्य दृढत्वस्य ३. ३८४. २९१ कारणादसतः कार्य ३. १२२. १८० कारणादिति सर्वेषां २. ३१९. ४२ कारणादेव कार्यस्य ४. ५७४. ६३५ कारणादेव तद्भूतं २. १७१. २४ कारणादेव भावानां ३. ५८७. ३३२ कारणानां न सामर्थ्य ४. २४५. ५४८ कारणोनां हि कार्येषु ४. २०८. ५३७ कारणानुगत कार्य २, २९.. ३९ कारणान्तरजन्यत्वम् ३. ४१५. २९४ कारणेन तदा प्राप्त ४. ९१. ४८९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001569
Book TitlePramanvartik Bhasyasya Karikardhapad Suchi
Original Sutra AuthorN/A
AuthorRupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1970
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari, Nyay, G000, & G005
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy