SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ प्रमाणवार्तिकभाष्यस्य कारिकार्यपादसूची अनुमानान्तराक्षेप २. १९०. २४ अनुमानान्तरादेव ३. २६७. २२९ अनुमानान्तरासिद्धी ३.४३९. ३०० अनुमानाप्रमाणत्वे ३. ३४. १७२ अनुमानाप्रसिद्धस्य ४ ५९३. ६४२ अनुमाने तु सम्बन्ध २. १५६. २० अनुमानेन चास्तित्वे ३. १०१२. ३९८ अनुमानेन तस्यापि ३. १०१०. ३९८ अनुमानेन विज्ञाने ३. ६०५. ३३९ अनुमानेन वित्तिश्चेत् ३. ४०५. २९३ अनुमानेन सम्बन्ध ३. ७१२. ३६४ अनुमानेन सिद्धिश्च ३. ११. १७१ अनुमानेन सुतरां ३ २३२. २१६ अनुमानेऽपि सर्वत्र ३. २३९. २१७ अनुमानोदयस्तद्व ४.२.४६७ अनुमाबाधनं चात ४. १८९. ५३३ अनुमीयमानसापेक्षा २. ३१०. ४१ अनुमीयमानापेक्षा २. ३०९, ४१ अनुमेये स सन्देहो ३. २०६० २०६ अनुमेयेऽस्ति नाध्यक्ष० २. ४५४.७२ अनुष्ठानं भवेत् तत्र २. ४५ ९ अनुष्ानेन नास्तित्वं २. ५२२. ९१ अनुष्ठेयतयैवास्य २ ४४,९ अनुसन्धानतस्तस्य ४. ४८१. ६०३ अनृतार्थं वचः सर्व ४. २७५. ५५४ अनेककालव्यापित्वे २ ८२५. १५२ अनेकत्वे तु तत्पश्चा ४. ४६० ५९८ अनेक देशावष्टम्भे २ ८२४. १५२ अनेकरूपता सापि ३. ३९५. २९२ अनेकरूपमेकं चेत् ३ ८९८. ३८१ अनेकाध्यक्ष सिद्धत्वान् ४. ३०५. ५७० अनेकाध्यक्षसिद्धिः किं ४. ३०५ ५७० अनेकोपायसद्भावात् ३. ५६७. ३२९ अनेन कर्मणानेन . ५९६. १११ अनेन कृतमन्येन ४. १५२. ५१५ अनेन तत्रानुष्ठान ३.८८१. ३८१ Jain Education International अनैकान्तिकता वा स्या ३. ७६६. ३७० अनैकान्तिकता तो ३. २८७. २३७ अनैकान्तिकमेतच्चेत् २. ८७३. १६३ अन्तरग्रहणं तत्र ३. ४९८. ३१६ अन्तरा जातिभेदचें २.६८. ११ अन्तराभवदेहो हि २. ५१२. ८९ अन्तराले क्रियाभेदाद् २. ६८. ११ अन्तराले विजातीय ३. १०५४. ४१३ अन्तरेणापि बाह्यार्थ ३ १०४८. ४१२ अन्तर्विन्ध्यनिवासिसान्द्र ४. २३६. ५४५ अन्तः संवेदनाम्यासः ३. ४८९. ३१३ अन्धकारस्थितस्यान्य २. ६८९. १२७ अन्यः कालः कथं युक्तो २. ६१३. ११३ अन्यकर्मपरतन्त्र २. ३४८, ४८ अन्यतां तस्य नेत्येव २ ७५८ १४१ अन्यतां प्रतिजानानः २. ७५८. १४१ अन्यतो यदि तत् कार्य २. ६४६. १२० अन्यत्वं यद्यभिप्रेत्य ३. ८७७, ३८० अन्यत्व एव साय ४, १०२. ४९८ अन्यत्वाद् रोमहर्षादेः ३. ७२४. ३ अन्यत्वे ग्राह्यमप्यन्य ३. ७२५. ३६६ अन्यत्वेऽप्येष दोषस्तु ३. ६१३. ३४३ अन्यत्र गम्यमानस्य ३. ३४९. २७७ अन्यत्र तस्य भावेऽसन् ४५५७. ६२९. अन्यत्र यदि नीलत्वं २. ५५१.९७ अन्यत्र विपरीताख्या ३. १८६. १९५ अन्यत्र वृत्तमक्षं चे २. २६. ६ अन्यत्राप्यस्य दृष्टत्वाद् २ ३३५.४५ अन्यत् संदिग्धमन्यस्य २. १४२. १८ अन्यथा कारणं सर्व . ३४७. ४८ अन्यथा च गतौ तस्य ४. २५५. ५४८ अन्यथा जगतः कर्ता ३. ९९३. ३९७ अन्यथा तिमिरादीना ४. ४३५, ५९५ अन्यथा दूरदृष्टस्य ३. ११२५ ४४० अन्यथा दृश्यमानं तु ३. १०६५ ४१८ अन्यथा न प्रतीतिश्च २. १५३. २० For Private & Personal Use Only ५५ www.jainelibrary.org
SR No.001569
Book TitlePramanvartik Bhasyasya Karikardhapad Suchi
Original Sutra AuthorN/A
AuthorRupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1970
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari, Nyay, G000, & G005
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy