SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रमाणवार्तिकभाष्यस्य कारिकार्धपादसूची अथादृष्टोऽपि दृष्टान्ता २. ३२०. ४२ अथाद्वैतं समाश्रित्य २. ७१६. १३२ अथानन्तरमस्यान्य ३. ५५. १७५ अथानुमानतः कार्यात् ३. ८१. १७७ अथानुमानमध्यक्ष ३. ३१. १७२ अथानुमीयमानोऽसौ २. ८०७. १५० अथान्यथा प्रतीतोऽसा ४. ५३४. ६१९ अथान्यथेति ज्ञातव्यं ४. ३१७. ५७१ अथान्यदेव सत्कार्यवादः ४. ५९. ४८० अथान्योऽवयवी तत्र २. ३१५. ४२ अथापि दृश्यं यद् रूपं २. ३१०. ४१ अथापि पुत्रे पित्रादेः २. ६९५. १२८ अथापि प्रेयते व्योम ४. १२२. ५१२ अथापि रुढिरूपेण ३. ७५८. ३६९ अथापि शक्तिरूपेण २. २८७. ३९ अथापि सत्यता क्यापि ३. ८२४. ३७६ अथापि स स्वयं ज्ञात्रा २. २३९. ३३ अथाप्यत्यन्तमभ्यासात् ४. ९८. ४९० अथाप्यप्राप्तिरन्येषां ४. ५३६. ६२० अथाप्यस्य विभागेन ४. ३९९. ५९१ अथाप्युच्छिद्यतेऽविद्या २. ७२४, १३२ ।। अथाबाधितबोधत्वात् २. ५. ४ अथार्थकारितां ज्ञात्वा २. १७७. २४ अथार्थारोपतस्तत्र ३. ४६०. ३०८ अथार्थाः कश्चिदस्यास्ति २. ७२१. १३२ अथावयविसावा २.३०५. ४१ अथावैकल्यकृन्नास्ति ३. २७९, २३३ अथाव्यापी स्वयम्भाव ४. ५९७. ६४३ अथासंवेदनस्यास्य २. ८०३. १५० अथासंवेदनोऽर्थात्मा ३.६४४. ३५५ अथासामर्थ्यमस्यास्ति ४. २९०. ५६७ अथासौ योगिनामेव २. ८०८. १५० अथासौ सत्यताहीनः २. ३९४. ५६ अथास्य नास्ति बाह्यत्वं ३. ११४६. ४४७ अथाहमिति विज्ञाना° ४. ५०५, ६११ अथाहेतुक एवायं २. ७२०. १३२ अथेदं प्रत्यभिज्ञानं ४. ४१० ५९२ अथैक एव सर्वस्य २. २६५. ३७ अथैकपक्षपातेन ३. ८५८. ३७९ अथैतदपि नास्त्येव २. २९९. ४० अथैतदिन्द्रियज्ञान ३. १७६. १९१ अथैवमेव सकलं २. ६४३. १२० अथोत्पादव्ययध्रौव्यं २. ७८०. १४२ अदर्शनेन नैवं चेद् २. ६९८. १३१ अद(श्य)मानमर्थेषु ४. ४६. ४७८ अदृश्यमानः सोऽप्यास्ती २. १५६. २० अदृश्यमानेनैकत्वं ४. ४६२. ५९९ अदृश्यानुपलम्भो हि २. ४३१. ६६ अदृष्टकारणारब्धं २, १५८. २१ अदृष्टबाधकः पूर्व ३. ५९५. ३३५ अदृष्टवधूिमो यः २. ६५०. १२१ अदृष्टसङ्गमादेतत् ३. १०७५, ४२१ अदृष्टां विधिकल्पे तु ३. ३१४. २६१ अदृष्टार्थप्रवादस्तु २. ५६८. ९९ अदृष्टोऽपि हि देशादा ३. ९७४. ३९५ अद्वैतेऽपि कथं वृत्ति ३. ४१०. २९३ अधर्मकरणेऽप्येष २. २५६. ३६ अधर्मस्य फलं भुङ्क्ते २. २५९. ३७ अधर्मेणैव शोकादि ३. ४७७. ३१० अध्यक्षमात्रं यदि मानमस्मि २. ७१४. १३१ अध्यक्षस्मरणे मुक्त्वा २, ४९४. ८३ अध्यक्षस्यानुमानस्य २, ४५४. ७२ अध्यक्षस्यैव तत्रापि ३. २७१. २३१ अनग्नेरपि धूमः स्यात् २. ६९८. १३१ अनङ्गीकृतवस्त्वंशो ४. ५९०. ६४१ अनन्तरं भवन्नैवं ४. ४९६, ६०६ अनन्तव्यक्तयो गोत्व ३. २२२. २०९ अनन्यता पुनस्तस्य ४. ३२०. ५७१ अनन्यत्वे चोपलब्धि २. ७५९. १४१ अनभ्यासेऽधिता कस्मा ३. २९. १७२ अनभ्युपगते शास्त्रे ४. ११३. ५०५ अनर्थकः कथं वेदः २. ७८. १२ अनर्थनिश्चयस्यास्य ३. ९३०. ३८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001569
Book TitlePramanvartik Bhasyasya Karikardhapad Suchi
Original Sutra AuthorN/A
AuthorRupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1970
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari, Nyay, G000, & G005
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy