SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट १ AM सत्यशासन-परीक्षाकी मूल कारिकाओंकी अनुक्रमणिका कारिका आविर्भावच्युतौ सर्वच्युतः दृष्टेष्टाभ्यां विरुद्धत्वाल सत्यं शाक्यशासनम् दृष्टेष्टाभ्यां विरुद्धत्वान्न न सत्यं योगशासनम् दृष्टेष्टेषु दृष्टेष्टविरोधात्सुगतोदितः दृष्टेष्टेषु दृष्टेष्टविरोधात्सांख्यसम्मतः दृष्टेष्विष्टेषु दृष्टेष्टविरोधाद्योगसम्मतः न चार्वाकमतं सत्यम् न सांख्यशासनं सत्यम् प्रमाणाभावतः सर्वम् ब्रह्माद्वैतमतं सत्यम् ब्रह्मविद्याप्रमापायात विकल्पाभावतः सर्वहानेः विद्यानन्दाधिपः स्वामी स्वपराविदिताध्यक्षचार्वाकाणाम् संसर्गहानेः सर्वार्थहानेौगवचः ज्ञानाद्वैतं न सत्यं स्यात् ००० 0 ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001567
Book TitleSatyashasana Pariksha
Original Sutra AuthorVidyanandi
AuthorGokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages164
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy