SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३३२ विण्हुकुमारमुनिकहा तथा च स्मृतिवाक्यम्-- दुर्बलानामनाथानां बालवृद्धतपस्विनाम् । अनायें : परिभूतानां सर्वेषां पार्थिवो गतिः ।।१०६८९।। कि च मनुनापि सामान्येनैवैतदुक्तम्-- प्रजानां धर्मषड्भागो राज्ञो भवति रक्षतः । अधर्मादपि षड्भागो भवेत्तासामरक्षणात् ।।१०६९०॥ तो कि अकयवराहे वि साहुणो निव तुमं सदेसाओ। नीहारसि अहवा तुह एमेव इमे नियमणम्मि ।।१०६९१।। नो पडिहासंति तहा वि खमसु ता जाव पाउसो कालो । एस अइक्कमइ तओ ठाणाउ इओ गमिस्सामो।१०६९२। इय सूरिणा पभणिए नमुइनिवो कोवकलसिओ वयइ। भो भो कि बहु जंपह एमेव निरत्थयं तुब्भे ।।१०६९३।। सत्तदिणाणं मझे देसं छड्डेह मे समग्गं पि। तदुवरि जइ पेखिस्सं पव्वइगमेत्थ एक्कं पि ।।१०६९४॥ तुम्हाणं मज्झाओ तो तं नियबंधुसन्निहंपि अहं । नियमेण निग्गहिस्संतो सूरी भणइ तं एवं ।।१०६९५॥ आलोचेउं सह नियमुणीहि तुम्हं कहिस्सए कल्ले। तो नियठाणे गंतुं मुणीहि सह कुणइ मंतणयं ।।१०६९६।। भो भो जंपह तुब्भे निय नियमभिपायमेत्थ समयम्मि । कि अम्ह काउमुचियं उज्जेणीए तयाएसो॥१०६९७।। वाये अहिट्टिओ जं उत्तरदाणेण पडिहयप्पसरो। विहिओ सव्वसमक्खं तेण पओसं गओ बाढम् ।।१०६९८॥ खलियारेउं अम्हे पारद्धो अविहियाविराहे वि । एक्केण तओ मुणिणा विन्नत्तो एरिसं सूरी ॥१०६९९।। जह विन्हुकुमारमहामुणिणो वयणेण एस उवसामं । गिन्हंतो मन्निज्जइ तो सो आणिज्जए एत्थ ।।१०७००। तो सूरिणा पभणियं अंगामंदरनगम्मि सो इन्हि । चिट्ठइ विन्हुकुमारो तेत्तिय दूरम्मि तो गंतुं ।।१०७०१।। सो चेव सक्कइ मुणी विज्जाए वा तवेण वा जस्स । आगासगमणसत्ती उप्पन्ना होइ कस्स विय ।।१०७०२।। तो एगो भणइ मुणी ममत्थि आगासगमणसामत्थं । किंतु परं आगंतुं पुणो वि तत्तो न सकेमि ॥१०७०३।। तोतं पभणइ सूरी जइ एवं तो तुमं वयसु तत्थ । सोच्चिय विन्हुकुमारो तुममाणिस्सइ तओ एत्थ ॥१०७०४॥ इय गुरुणा भणिओ सो तमालदलसामलं गयणमग्गं । उप्पइओ सिग्धं चिय विन्हुसमीवम्मि संपत्तो॥१०७०५।। तं एतं दळूणं विन्हुमुणी चितए नियमणम्मि । किं पि गुरुसंघकज्जं वासारत्ते वि तेण इमो ॥१०७०६।। संपत्तो इह एवं चितंतो तेण साहुणा विन्हु । पणओ कहियं च पुरो तस्स नियं आगमणकज्जं ॥१०७०७।। विन्हु मुणी वि मुणेउं गुरुकज्ज झ त्ति तं मुणिं गहिउं । बीयदिणे आगासेण आगओ गुरुसमीवम्मि ।।१०७०८।। तं नमिऊण सविणयं अणुन्नवेऊण बीयमुणिसहिओ। नमुइसमीवम्मि गओ नमुइप्पमुहेहिं सर्वहि ।।१०७०९।। सोऽब्भुट्टिओ सविणयं महानारदाइएहिं तत्थ तओ। उचियासणे निसन्नो धम्मकहा पुव्वयं भणइ ।।१०७१०।। तं नमुइनिवं एवं वासारत्तो इमो अइक्कमइ । जाव मुणीणं ताविह तुब्भे ठाउं पयच्छेह ॥१०७११।। उड्ढं तु जं भणिस्सह तं पि करिस्संति साहुणो एए । तं वयणं गुरुमच्छरपूरियहिययस्स नमुइस्स ॥१०७१२॥ सवणगयं सलिलं पि व सूलसमुप्पायगं दुयं जायं । तो तं अणुणयमाणो नमुई विन्हं भणइ एवं ।।१०७१३।। तुम्हे उ महापउमस्स सामिणो किं पुणो ममं तत्तो। तुब्भे न भणामि अहं अन्ने पुण निच्छएण मए ॥१०७१४।। निन्विसया कायव्वा समणा अह तं भणाइ विण्हु मुणी । पाणिबहुला वसुमई इमम्मि समए जइ-जणस्स॥१०७१॥ तो गमणमइविरुद्धं अपविसमाणा पुरम्मि जइ एए। उज्जाणे ठाऊणं वासारत्तं तुहाणाए ॥१०७१६।। वच्चंति अन्नदेसे तह वि तए होइ मम कयं वयणं । तो नमुई भणइ मए जे घायव्वा ममुज्जाणे ॥१०७१७।। ते कह वसिहंति तओ विन्हु मुणी पभणए नमुइमेवं । भरहप्पभिईहिं इमे सव्वेहिं वि भूमिवालेहि।।१०७१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001564
Book TitleMunisuvratasvamicarita
Original Sutra AuthorChandrasuri
AuthorRupendrakumar Pagariya, Yajneshwar S Shastri, R S Betai
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy