________________
सिरिमुनिसुव्वयजिणिदचरियं
तेनाहडं च तक्करजोगं च विरुद्धरज्जगमणं च । कूडतुलकूडमाणं तप्पडिरूवं च ववहारं ९९५२।। पच्चक्खइ परदारं पडिवज्जइ वा सदारसंतोसं । से परदारे दुविहे ओरालविउविभेएण ।।९९५३॥ होतिह पंचइयारा सदारसंतोसिणो मणुस्सस्स। इत्तरियपरिग्गहियागमणं अपरिग्गहियगमणं ।।९९५४॥ कोलणमणंगविसयं कारवणं तह य परविवाहाणं । कामेसु य भोगेसु य अइसयतिव्वाहिलासो य ।।९९५५।। एए वियाणिऊणं परिहरियव्वा तओ पयत्तेणं । पच्चक्खाइ परिग्गहमपरिमियं परिमियं कुणइ ॥९९५६।। दुविहं पि सचित्ताचित्तभेयओ तत्थ होति अइयारा । पंचेव जाणियव्वा एए न हु आयरेयव्वा ।।९९५७।। । खेत्ते वत्थुम्मि तहा रुप्पसुवन्ने धणे य धन्ने य । दुपयचउप्पयविसए कुप्पे य पमाणअइकमणं ।।९९५८८।। जोयणपयाणबंधणकारणभावेहिं नायरेयव्वं । तिविहं दिसिव्वयं पुण उड्ढं तिरियं अहे चेव ॥९९५९।। एत्थ वि पंचइयारा जाणेयव्वा न आयरेयव्वा । उड्ढं तिरियं हेट्ठा दिसिपरिमाणस्स अइकमणं ॥९९६०।। खेत्तपरिवढिकरणं अंतद्धाणं तहासईए य । उवभोगपरी भोगव्वयं दुहा भोयणे कम्मे ।।९९६१।। भोयणओ अइयारे पंच इमे जाणिउं परिहरेज्जा । सच्चित्ते आहारे सचित्तपडिबद्धए चेव ॥९९६२।। अप्पउलियदुप्पउलियतुच्छोसहिभक्खणं च पंचमयं । कम्मयओ पुण पनरसकम्मादाणाइं नेयाई ९९६३॥ इंगालकम्मवणकम्मसागडीकम्मभाडयं चेव । फोडीकम्म दंतवणिज्जं लक्खावणिज्जं च ॥९९६४॥ रसकेसविसवणिज्जं पीलणकम्म तहेव जंतस्स । निल्लंछणदवदाणे सराइसोसं असइपोसं ॥९९६५।। । तइयं गुणव्वयं पुण अणत्थदंडो चउव्विहो सो उ । पढमं च अवज्झाणं बीयं च पमायआयरियं ।।९९९६६।। तइयं हिंसपयाणं परस्स पाओवएसणं तुरियं । एयस्स विरमणम्मि वि पंचाइयारे विवज्जेज्जा ।।९९६७।। कंदप्पं कुक्कुइयं मोहरियं संजयाहिगरणं च । उवभोगपरीभोगाइरेगयं मुणह पंचमयं ॥९९६८।। सावज्जजोगपरिवज्जणं च निरवज्जजोगसेवणयं । सामाइयं ति भन्नइ इह अइयारा इमे पंच ॥९९६९।। मणदुप्पणिहाणं वइदुप्पणिहाणं तहेव कायस्स । दुप्पणिहाणं सामाइयस्स सइ अकरणं तुरियं ।।९९७०।। सामाइयस्स अणविट्ठियस्स करणं तु होइ पंचमयं । एए वियाणिऊणं विवज्जियव्वा पयत्तेण ॥९९७१।। दिसिवयगहियस्स दिसापरिमाणस्स उ दिणे दिणे माणं । जं कीरइ तं देसावगासियं नाम विन्नेयं ।।९९७२।। आणयणपेसणे इह सद्दणुवायं च रूवअणुवायं । बहियापोग्गलनेवं पंचमयं जाणिउं वज्जे । ९९७३।। पोसहउववासवयं चउहा आहारदेहसक्कारे । तइयं च बंभचेरे अव्वावारे चउत्थं च ॥९९७४।। सेज्जासंथाराणं अप्पडिलेहणयं दुपडिलेहणयं । तह तेसिमप्पमज्जणदुपमज्जणयं च विन्नेयं ॥९९७५।। पासवणुच्चारमही अप्पडिलेहणयदुपडिलेहणयं । तीसे य अप्पमज्जणदुपमज्जणयं च नायव्वं ॥९९७६।। पोसह उववासस्स उ तह सम्म अणणपालणा चेव । एए अइयारे पंच जाणि पोसहे वज्जे। ।।९९७७।। तह अतिहिसंविभागो दव्वाणं अन्नपाणमाईणं । नाएण आगयाणं तह चेव य कप्पणिज्जाण ।।९९७८।। सद्धासक्कारेहि परिसुद्धं तह य देसकालेहिं । परमाए भत्तीए आयाणुग्गहमईए य ॥९९७९।। संजयजणस्स दाणं पंचऽइयारे चएज्ज इह नाउं । सच्चित्ते निक्खिवणं सच्चित्तेणं पिहाणं च ।।९९८०।। कालाइक्कमदाणं परववएसं च मच्छरिययं च । एयं गिहत्थधम्म सम्मत्तजुयं दुवालसहा ।।९९८१।। पडिवज्जिऊण मणुया जे के वि य सव्वया निरइयारं । परिवालयंति ते वि हुनरसुरसोक्खाई अणुर्वि ८२। पावंति असंदेहं अट्ठभवभंतरम्मि सिवसोक्खं । ता नरवर ! तुममिन्हि एवं गिन्हाहि अवियप्पं ।।९९८३।। इय भगवया पभणिए सह सुव्वयनरवरेण बहुएहिं । अन्नेहि पि पडिवन्नो गिहिधम्मो भगवओ पासे ।।९९८४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org