________________
२६८
सिरिमुनिसुव्वयजिनजम्मबण्णणं ससिसंखसुद्धवन्नं ढिक्कियसद्देण दिनकन्नसुहं । तिक्खवलियग्गसिंगं निग्गयखधं महावसह ॥८६२७।। सरइंदुकुंदधवलं लीलाए वियंभमाणम हकुहरं । पंचाणणं सुतरुणं उन्नामियदीहनंगूलं ॥८६२८।। वियसंतसेयतामरससंठियं देवयं महालच्छि । कीरंताहिसेयं उभयपासगयवणगइंदेहि ॥८६२९।। पसरंतबहलपरिमललुब्भंतभमंतभूरिभमरउलं । वियसंतपवरबहुकुसुमदामजुयलं अतिपलंबं ॥८६३०।। जुन्हाजलपक्खालियतमपंकप्पसरमसरिससिरीयं । सरयनिसानाहमखंडमंडलाभोयमकलंक नासियनीसेसनिसंधयारनियरं फुरंतकरपसरं । निद्दलियकमलणि दिणमणिणो मंडलं दित्तं ॥८६३२।। जच्चतवणिज्जनिम्मियनिम्मलदढदीहदंडसंजमियं । धवलधयमुल्लसंतं रणंतमणिकिंकिणीजालं ॥८६३३।। गोसीससरसचंदणकयतिलयं विमलवारिपडिपुन्नं । वियसियपउमपिहाणं कुंभं लंबियसुमणमालं ॥८६३४।। पालीए सिहरुग्गयअणेयवणराइरायमाणीए । परिखित्तं पवरसरं विमलजलं कमलकयसोहं ।।८६३५।। रयणायरं अपारं उल्लसिरमहल्लवारिकल्लोलं । कल्लोलुच्छालियरयणजालतारइयनहविवरं ॥८६३६।। मणिखंभभित्तिकलियं कणंतकलकिंकिणीहिं कयसोहं । धुव्वंतधवलधयवडविरायमाणं वरविमाणं ।।८१३७।। नाणावन्नमणीणं फुरंतकिरणेहिं रइयचित्तं व। सयलदिसिभित्तिभाएसु भासमाणं रयणरासि ।।८६३८।। निद्भूमधगधगतं केसुयजासुयण-कुसुमसंकासं । वडतकविलजालाकलावमनलं महादित्तं । ॥८६३९।। चोद्दस एयाइं महासुमिणाइं कमेण नियमुहंबुरुहे । पविसंताई सा पा (सि) ऊण पडिबुज्झए देवी ।।८६४०।। अह पडिबुद्धा एसा पीइमणा परमपत्तसोमणसा । आणंदियचित्ता हरिसवसविसप्पंतहियया य ।।८६४१।। ऊसवियरोमकूवा घणधाराहयकयंबकुसुमं व । सुमिणाई ताइं ओगिन्हिऊण उर्दुइ सयणाओ ।।८६४२।। पच्चोरुहइ य मणिपायवीढओ अचवलं असंभंतं । अतुरियमविलंबिययं हंसवहसुललियगतीए ॥८६४३।। वच्चइ सुमित्तनरनाहअंतिए तं पियाहि कंताहि । इट्टाहि मणन्नाहि य ओरालाहिं मणामाहिं ।।८६४४।। कल्लाणाहिं सिवाहिं मंगल्लाहिं च सस्सिरीयाहि । हिययप्पल्हायणकारणीहि हिययंगमाहिं च ।।८६४५।। गंभीररिभियमहुरक्खराहिं वग्ग हि संलवेमाणी। सणियं सणियं पडिबोहिऊण अह तेण अणुनाया ।।८६४६।। सीहासणम्मि नाणामणिकंचणरयणभत्तिचितम्मि । उवविसति तओ वीसत्थविग्गहा अंजलि काउं॥८६४७।। नियमत्थयम्मि आरोविऊण विणएण नरवइं एवं । विन्नवइ जहा इन्हि देव ! मए सुमिणया दिट्ठा ।।८६४८।। एए गयवसहाई चउदस निययाणणम्मि पविसंता। ता साहेह भविस्सइ को एएसिं फल विसेसो? ॥८६४९।। अह नरवई सुमित्तो एयं पउमावईए देवीए । आयन्निऊण वयणं समुव्वहंतो परमहरिसं ॥८६५०।। ओगिन्हिऊण सुमिणे साहावियविमलबुद्धिविहवेण । वीमंसिऊण साहइ तेसि सुमिणाण फलमेयं ।।८६५१।। देवाणुपिए ! दिट्ठा कल्लाणफला तए इमे सुमिणा । पुव्वभवज्जियबहुपुन्नपगरिसस्साणुभावेण ॥८६४२।। एत्तो संपज्जिसइ तुह सुहलाभो य अत्थलाभो य । भोगोवभोगलाभो सुयलाभो इढ्डिलाभो य ।।८६५३।। आरोग्गतुट्ठिदीहाउयत्तकल्लाणमंगलविवढ्डी। अवि य नवन्हें मासाण तह य अट्ठमदिणाण ।।८६५४।। समइक्कंताण तुमं अम्हाणं कुलवडेंसगं देवि ! । कुलकेउं कुलदीवं कुलवित्तिकरं कुलाधारं ।।८६५५।। कुलजसकरं च कुलनंदिकारयं कुलविवद्धणं एवं । कुलपायवं च कुलपव्वयं च सुकुमालकरचरणं ।।८६५६।। पसवेसि दारयं सो य दारओ मुक्कबालभावो य । विनयपरिणयमेत्तो जोव्वणलच्छि समणुपत्तो ।।८६५७।। सूरो वीरो विक्खायविक्कमो कित्तिभरियभुवणयलो। वित्थिन्नविउलबलवाहणो य होही महाराया ।।८६५८।। तम्हा एए सव्वे देवाणुपिए ! तए महासुमिणा । कल्लाणफला दिट्ठा सुहलाभाईण संजणगा ।।८६५९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org