________________
२६६
सिरिमुनिसुव्वयजिनवण्णणं
सुरभवणसिहरकंचणकलसपहाजालपिंजरच्छायं । जस्सुवरि अंबरयलं विरायए किर नहसिरीए ॥८५६६।। तस्स नयरस्स सोहं अउव्वमवलोइऊण तुट्ठाए । उल्लोउ व्व समंता पीयलपढ्सुएण कओ ॥८५६७।। अहवा तन्नियरनिवासिसगुणधम्मियजणस्स कित्तीणं । सुरलोयपट्ठियाणं दिन्नो छडओ व्व घुसिणेण ।।८५६८।।
तिहिं गाहाहिं कुलयंतम्मि नयरम्मि रम्म उत्ताणयनयणपेच्छणिज्जम्मि। अभिरुवे पडिरूवे पासाइयदंसणिज्जम्मि ॥८५६९।। जाओ सुमित्तनामो महानारदो सुरिंदसमविहवो । गंभीरो मेहावी सूरो चाई सुरूवो य ।।८५७०।। पुव्वाभासी सरलो दक्खिन्नपरो पियंवओ सुयणो। धीरो मच्छरमुक्को कयन्नुओ पियमुणिजणो य ।।८५७१।। धम्मत्थकामलक्खणपुरिसत्थतियस्स सेवओ निच्चं। सव्वकलापारगओ सोमो बुद्धो य तेयस्सी ॥८५७२।। महयाहिमवंतमहंतमलयमंदरमहिंदसारयरो । अच्चंतसुद्धदीहररायन्नयवंससंभूओ
॥८५७३॥ माणुम्माणपमाणयसव्वंगसुजायसुंदरावयवो । सुकुमालपाणिपाओ अहीणपंचिंदियसरीरो ॥८५७४।। लक्खणवंजणजुत्तो ईहापोहाइमइगुणसमेओ । तह सामभेयदंडुवपयाणनीईसु सुपउत्तो ॥८५७५।। सरइंदुकुंदसियजसपसरपसाहियसमग्गमहिवलओ। आजलहिसीममेइणिसीमंतिणिभालतलतिलओ ॥८५७६।। निम्मलनियगुणनियमियगोमंडलपालणं कुणंतेण । कोमलकरवावारेण जेण सुइजसपयं पत्तं ॥८५७७॥ जस्स ससिसंखधवला जणयंति गुणा न कस्स अच्छरियं । जे एगसरूवा वि हु अणेगविहकज्जसंजणया।।८५७८।। मित्ताण उज्जलाई मुहाई मलिणाइं पुण अमित्ताण । सेवयजणहिययाइं रत्ताई कुणंति जं एए ।।८५७९।। बावत्तरिकलनिलओ अविहंडियमंडलो सयाकालं । मयसंगविप्पमुक्को चत्तो दोसायरत्तेण ।।८५८०।। सविसेसपहापसरो संपज्जइ मित्तसंगमे पत्ते । कमलावभासओ जोयअउव्वरायत्तणं वहइ ।।८५८१॥ युग्मम् जस्स गुणे गिज्जते सोउं कयमच्छरेण वि मणम्मि । तक्कोवासंकियमाणसेण सावं अदेंतेण ॥८५८२।। बाहिं दंसियगुरुपहरिसेण हसिऊण तियसनाहेण । तं चिय सेवह मह लहुयबंधवं तत्थ गंतूणं ॥८५८३।। इय आणत्ता सग्गं चइउं किर आगयाओ देवीओ। नज्जति वारनारीओ सीहदारे विसंतीओ ॥८५८४।। सिहिपिच्छकुच्चएहिं समुल्लसंतेहि उवरिभायम्मि। सिहरुग्गयअहिणववणराईहिं विरायमाणेहिं ॥८५८५।। सुवियडकुंभयडविभायघडियसिंदूररेणुनियरेहिं । उग्घाडियनवगेरुयखाणीहिं व सोहमाणेहिं ।।८५८६।। गुरुगंडमंडलाभोयगलियघणदाणवारिनिवहेहिं । निज्झरझरंतसलिलप्पवाहउवसोहिएहिं व ॥८५८७।। दो पासेसु पलंबिरसवित्थरत्थरणरेहमाणेहिं । पुणरवि परूढसुवियडपक्खउडसमन्निएहिं च ॥८५८८।। भुज्जो वि पुरंदरवज्जधायभीरूहि सरणपत्तेहिं । कुलसेलेहि व रेहइ करीहिं भवणंगणं जस्स ।।८५८९।।
पंचहिं गाहाहि कुलयंतस्सनयविक्कमेहिं पालंतस्स य कमागयं रज्जं । पउमावइ ति नामं आसि पिया सव्वगुणकलिया ।।८५९०।। सव्वंतेउरपवरा वियसियसयवत्तपत्तसमनयणा । सुकुमालपाणिपाया अहीणपंचिदियसरीरा ॥८५९१।। सयलसुपसत्थइत्थीलक्खणवंजणमणुनसव्वंगी । अमयकरसोमकंतायारा पियदंसणसरूवा ॥८५९२।। सिसुमट्ठिगिज्झमज्झा कोमुइरयणियरविमलसोममुही। वरकणयकुंडलुल्लियगंडयलमंडलाभोया ।।८५९३।। रयणाहरणविहूसियसव्वंगी चारुविहियसिंगारा। सिरकयकुसुमामेला पच्चक्खा अमररमणि व्व ।। ८५९४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org