________________
सिरिमुनिसुब्बयजिणिदचरियं
२५१
रत्तारत्तवईसु य गंगासिधूसु गिन्हिउं सलिलं । उप्पलसयवत्तसहस्सवत्तमातीणि गिण्हंति ।।८०८६।। वासहरनगवरेसुं वक्खारगिरीसु नागदंतेसु । मंदरगिरीसु वेयड्ढनगेसु य दोहवट्टेसु ।।८०८७।। तह भ६सालपभिइसु सव्वेसु वणेसु सव्वपुप्फाइं । सव्वाइं वि मल्लाई सव्वे गंधे य तुयरे य ॥८०८८।। सव्वे सिद्धत्थे वि य सव्वाओ ओसहोओ गिव्हंति । भरहेरवएसु य चक्कट्टि विजएसु सम्बेसु ॥८०८९।। मागहवरदामप्पम हसव्वतित्थाण मट्टियं तह य । गंगाइसमग्गमहानईण उभओतडसमुत्थं ॥८०९०।। गिण्हति मट्टियं अह मिलति ते अग्गओ समग्गा वि । तत्तो पाणयकप्पे जंति विमाणम्मि विमलपभे ॥८०९१।। अहिसेयस्स सहाए सिरिवम्मसुरं सुहासणनिसन्नं । वद्धावेंति जएणं विजएण य सिरनिहित्तकरा ।।८०९२।। अह महरिहं महत्थं विउलं इंदाहिसेयमेयस्स । ते अभिओगियदेवा उवट्ठति य पहिट्ठमणा ।।८०९३।। तो तं सिरिवम्मसुरं चउरो वेमाणियामरसहस्सा । तह तिन्नि उ परिसाओ सत्तेव अणीयअहिवइणो ।।८०९४।। जावन्ने वि सुबहया तम्मि विमाणे निवासिणो देवा। वेउविएहि साहाविएहि वरवारिपुन्नेहि ।।८०९५।। कमलपइट्टाणेहि चंदणरसरइयचारुचच्चेहिं । पउमपिहियाणणेहिं आविद्धगुणेहि कंठेसु ।।८०९६।। सुकुमालकरयलपरिग्गहिएहिं अट्ठसमहियसएण। सोवनियकलसेहिं इय जा भोमेज्जकलसेहिं ।।८०९७।। एवमणेगसएहि कलसाणमसेसजलविसेसेहिं । सव्वाहि मट्टियाहि सव्वेहि तूयरेहि च ॥८०९८।। जा सव्वोसहिसिद्धत्थएहिं सव्वाए सुरसमिद्धीए । अहिसिंचंति पहिट्ठा महया इंदाहिसेएण ।।८०९९।। वटुंते अहिसेए तम्मि अणेगप्पयारतूराणं । पहयाणनिनाएहि फुडइ व गयणं समग्गं पि ।।८१००।। विमलप्पहे विमाणे रयरेणुविणासणं विरलफुसियं । वासंति केइ देवा सुरहि गंधोदयं वासं ।।८१०१।। इच्चाइ जहा जिणजम्ममज्जणे कणयसेलसिहरम्मि । चविहदेवनिकाया पहरिसचेठे अणुठेति ।।८१०२।। तह सिरिवम्मसुरस्स वि कीरन्ते मज्जणे हरिसचेटें । कुव्वंति उ विमलप्पभविमाणवत्थव्वया देवा।।८१०३।। निव्वत्तिएऽहिसेए सामाणियपमुहसव्वसुरनिवहा । नियसीसनिहियहत्था विणएण तओ वयंति इमं ।।८१०४।। जय जय नंदा जय जय भद्दा भदं सया वि ते भवउ। अजियं जिणाहि पालेहि तह जियं वससु जियमझे।।८१०५।। इंदो विव देवाणं चंदो विव तारयाण असुराणं । चमरो इव धरणो इव नागाण नराण भरहो व्व ।।८१०६।। बहुसागरोवमाइं सामाणियदेवचउसहस्साणं । जावायरक्ख देवाण सोलसन्हं सहस्साणं ॥८१०७।। अन्नेसि च बहणं विमलपहविमाणवासिदेवाणं । आहेवच्चं जाव य पालेमाणो य विहराहि ।।८१०८।। एवं पउत्तजयजयसद्दो सामाणियाइदेवेहि । सो सिरिवम्मसुरवरो अहिसेयसहाए पुरिमेण ।।८१०९।। दारेण नीहरित्ता तत्तो णु पयाहिणीकरेमाणो । विसइ अलंकारसभं पुरथिमिल्लेण दारेण ।।८११०।। गंतण तओ परओमणिमयसीहासणम्मि उवविसइ। तत्थ निसन्नस्स तओने सामाणिया देवा।।८१११।। आलंकारियभंडं सव्वं पि उवट्ठवेंति तस्स पुरो । अह सो सिरिवम्मसुरो पम्हलसुकुमारसुरहीए ।।८११२।। गंवकसाईर नियं लूहेऊगं समग्गमवि अगं । गोसीसं चंदणेणं सरसेणाणुलिंपए तत्तो ॥८११३।। कणयखचियंतभायं धवलं आगासफलिहविमलपभं । हयलीलाए अइरेगपेलवं नयणमणहरणं ।।८११४।। तणुसुहयमउयफासं नियंसए देवदूसवरजुयलं । हारद्धहारमेगावलि च तत्तो पिणिधेइ ।।८११५।। मुत्तालि च रयणावलि च तह अंगयाइं केऊरं । कडयाई तुडियाई कडिसुत्तं मुद्दियाओ य ।।८११६।। सुरबिंवकंठबुरचिमुपालंबंकुंडलाइं मउई च । चूडामणि पिणिधइ मल्लेहिं चउविहेहि तओ ॥८११७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org