SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 208 Mahāvira's Words by Walther Schubring - Appendix 1 Dhuyam. 63 3 visseņi - kațțu parinnāya esa tinne mutte virae viyāhie - tti bemi. virayam bhikkhum riyantam cira - rāôsiyam arai tattha kim vidhārae? samdhemāņe samuțțhie; jahā se dive asamdīņe evam se dhamme äriya-desie. te anavakankhamāņā anaivāemāņā daiyā mehāviņo pandiyā. evam tesim bhagavao aņutthāņe. jahā se diyā-poe, evam te sissā diyā ya rão ya anupuvveņa vāiya - tti bemi. evam te ‘sissā diyā ya rão ya aņupuvveņa vāiyā' tehim mahā-vīrehim pannāņamanthehim, tes' antie pannāņam uvalabbha hiccā uvasamam phārusiyam samāiyanti, ‘vasittā bambhaceramsi' āņam 'tam no'tti mannamāņā. āghāyam tu soccā nisamma 'samaņunnā jīvissāmo' ege nikkhamma te asambhavantā vidajjhamāņā kāmehim giddhā ajjhovavannā samāhim āghāyam ajhosayantā satthāram eva pharusam vayanti.” silamantā uvasantā samkhāě riyamāņā 'asilā' aņuvayamāṇassa biiyā mandassa bäliyā. niyațțamāņā v'ege āyāra-goyaram āikkhanti: nāņā - bbhatthā damsaņa - lūsiņo namamāņā ege jiviyam vippariņāmenti; puțțhä v'ege niyattanti jiviyass' eva kāraņā nikkhantam pi tesim duņņikkhantam bhavai. ''bāla’-vayanijjā hu te narā; “puņo-puņo jāim pagappenti'. ahě sambhavantā viddayamāņā “aham amsîti" viukkase, udāsīņe 'pharusam vayanti' 'paliya 30 Jain Education International al For Private & Personal Use Only www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy