SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 202 10 15 20 25 30 Mahavira's Words by Walther Schubring Appendix 1 gāmâṇugāmam dūijjamāṇassa dujjāyam dupparakkantam bhavai aviyattassa bhikkhuno: vayasa vi ege buiyā kuppanti māṇavā,” 75 unnaya-māṇe ya nare mahaya moheņa mujjhai — sambāhā bahave bhujjo duraikkamā ajāņao apāsao. eyam te mā hou! eyam kusalassa damsanam, 76 tad-diṭṭhie tam - muttie tap - purakkāre" tas - sanni tan-ni vesane Jain Education International jayam-vihārī citta-nivāi pantha-nijjhai bali-bahire pāsiya pāņĕ gacchejjā se abhikkamamāņe paḍikkamamāṇe, samkucemāṇe pasāremāṇe." viniyaṭṭamāne sampalimajjamāņe. egaya guna-samiyassa rīyao kaya-samphāsam anuciņņā egaiyā pāṇā uddayanti; iha loga-veyaṇa-vejj'avaḍiyam. jam āuṭṭi-kayam kammam, tam parinnāya vivegam ei; evam se appamāeṇam vivegam kiṭṭai veyavi. se pabhūya-damsī pabhūya-parinnāṇe uvasante samie sahie saya jae datthum vippaḍiveei appāṇam: 'kim esa jaņo karissai? esa se param'ārāme, jão logammi itthio'.78 muniņā hu eyam paveiyam: 'ubbāhijjamāṇe gāma-dhammehim avi nibbalāsae, avi om'oyariyam kujjā, avi uddham thāṇam thāejjā, avi gāmâṇugāmam dūijjejjā, avi āhāram vocchindejjā, avi cae itthīsu manam: puvvam daṇḍā pacchā phāsā, puvvam phāsā pacchā daṇḍā — icc-ee kalahā sanga-karā bhavanti. paḍilehãe āgamettā āṇavejjā aṇāsevaṇāetti bemi. se no kāhie no pasaṇie no sampasārae no māmae no kaya-kirie;" vai-guttě ajjhappa-samvude 50 parivajjae sayā pāvam. eyam monam samaņuvāsejjāsi - tti bemi. 80 24 For Private Personal Use Only Loga-săro (Avanti). 54 1 2 3 5 www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy