SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 200 Mahavira's Words by Walther Schubring – Appendix 1 Loga-sāro (Āvanti). “jāņittu dukkham patteya-sāyam'; pudho-chandā iha māņavā — pudho dukkham paveiyam. se avihimsamāņe anavayamāņe pudho phāse vipanollae, esa samiyā-pariyāe viyāhie. 523 10 je asattā pāvehim kammehim uyāhu: "te āyankā phusanti" iti, uyāhu vīre: 'te phāse puţthe 'hiyāsae'. se puvvam p'eyam pacchā v' eyam bheura-dhammam viddhamsaņa -dhammam adhuvam anitiyam asāsayam cayâvacaiyam vipariņāma-dhammam pāsaha. evam rūva-samdhim samuvehamāṇassa eg'āyayaņa-rayassa iha vippamukkassa n'atthi magge virayassa - tti bemi. āvanti key'āvanti logamsi pariggahāvanti: se appam vā" bahum vă anum vā thūlam vā cittamantam vā acittam vā, eesu c'eva pariggahāvanti, eyad ev' egesim mahab-bhayam bhavai. loga-vittam ca ņam uvehāe, ee sange avijānao, 'se suppadibudham sûvaniyam' ti naccā purisā! parama-cakkhū vipparakkama eesu c'eva bam bhaceram! ti bemi; "se suyam ca me ajjhattham ca me": bandha-ppamokko tujjh' ajjhatth' eva. ettha virae anagāre diha-rāyam tiikkhae; pamatte bahiyā pāsa, appamatte parivvae. eyam moņam sammam aņuvāsejjāsi -- tti bemi 31 25 āvanti key'āvanti logamsi apariggahāvanti, eesu c'eva apariggahāvanti. soccā vaim mehāvi pandiyāṇa nisāmiyā - samiye dhamme āriehim paveie — “jah' ettha mae samdhi jhosie, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy