SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ २१५ संस्कृतश्लोकानुक्रमणिका स्नानमात्रस्य यच्छोषो कुन्द० २.११ स्मररसविमुक्तसूक्ति यशस्ति.. ५२० स्नानमाल्यादि निर्विष्णो धर्मसं० ४.७१ स्मरेच्च पञ्चगुर्वादि पुरु०शा० ५.४१ स्नानमुद्वर्तनं गन्धं गुणभू० ३.६८ स्मृत्यन्तरपरिकल्पन अमित० ७.८ स्नानं शुद्धाम्बुना यत्र कुन्द० २.५ स्मृतं स्मृत्यन्तराधानं लाटी० ५.१२१ स्नानसद्-गन्धमाल्यादा- धर्मसं० ४.२८ स्मृत्वाऽनन्तगुणोपेतं गुणाभू० ३.११७ स्नानादिकं प्रकुर्वन्ति प्रश्नो० १२.१०६ स्यन्दनद्विपपदातितुरङ्ग अमित० १४.१० स्नानादि जिनबिम्बेऽसौ धर्मसं० ४.५७ स्याच्चतुर्विशतेस्तीर्थ पुरु०शा० ५.१८ स्नानेन प्राणिघातः स्याद् ६.४८ स्यात्परमकाङ्किताय महापु० ४०.७० स्नाने पानेशने नष्टा कुन्द० १.१०३ स्यात्परमनिस्तारक " ४०.१४९ स्नानविलेपनविभूषण उमा० १३६ स्यात्परमविज्ञानाय , ४०.७१ स्नेहपञ्जररुहानां पद्मच० १४.३ स्यात्पातः स्त्रीतमिस्राभिः पुरु.शा० ४.१०० स्नेहाभ्यङ्गादि स्नानीतं लाटी० ५.६९ स्यात्पुरस्तादितो यावत् लाटी० ६.४२ स्नेहं विहाय बन्धुषु यशस्४ि० ८६७ स्यात्प्रजान्तरसम्बन्धे महापु० ४०.२०७ स्नेहं वैरं संगं रत्नक० १२४ स्यात्प्रीतिमन्त्रस्त्रैलोक्य , ४०.९६ स्नेहशब्दौ गुणा एवं कुन्द० ८.२८५ स्यात् प्रोषधोपवासाख्यं लाटी० ५.१९५ स्पर्शश्च तृणादीनामज्ञान पुरुषा० २०७ स्पर्शनं रसनं घ्राणं अमित० .. ३.१२ स्यात्समञ्जसवृत्तित्व महापु० ३८.२७८ स्पर्शनादीन्द्रियार्थेषु लाटी० ३.५२ स्यात्सरागस्य दीक्षापि श्रा०सा० २.४९८ स्पर्श रूपं रसो गन्धः स्यात्सामायिकप्रतिमा लाटी० ६.२ कुन्द० ८.२८३ स्पर्शाद्गजो रसान्मीनो धर्मसं० ७.१६४ स्याद् स्मृत्यनुपस्थानं " ५.२१० स्पर्शादिगुणसंयुक्तः प्रश्नो० २.२२ स्यातां सचित्तनिक्षेप प्रश्नो० २१.१४ स्पर्शन्नपि महीं नैव स्यादतिवादनं चादी महापु० ३९.१०४ स्पर्शो गन्धोऽपि तेभ्यः स्यात् कुन्द० ८.२७१ स्यादन्तेऽत्रेहकामाना धर्मसं० २.७ स्पृश्य शूद्रादिणं स्पृश्य उमा० १३२ स्याद्दण्डचलमप्येव महापु० ४०.१९९ स्पृश्यास्पृश्यपरिज्ञाने धर्मसं० ६.२३९ स्यादन्योन्यप्रदेशानां गुणभू० १.१७ स्फाटिकष्टङ्कणक्षारो स्याद्वात्रिंशत्सस्त्र ३.९१ कुन्द० श्रा०सा० १.११६ स्फीतभोतिर्गहादेनां श्रा०सा० १.२७१ स्यादवध्याधिकारेऽपि महापु० ४०.१९४ स्फुटिताहिंकरादीना पूज्य० ६.२ स्यादष्टम्यो चतुर्दश्यो ८७ पुरु.शा. स्फुरत्येकोऽपि जैनत्व सागार० २.५२ स्यादाप्तागमत्वानां - गुणभू० १.६ स्मरतीवाभिनिवेशोऽन्य पुरु०शा० ४.११३ स्यादारम्भाद्विरतः स्मरतीवाभिनिवेशान् पुरुषा० १८६ स्यादारकायषट् कर्म महापु० ३९.१४३ स्मरतापोपशान्ति यो पुरु०शा० ६.३२ स्यादेव ब्राह्मणायेति ४०.३५ श्रा०सा. ३.३६२ स्याद्वादस्य प्रमाणे दे स्मरन् पञ्च नमस्कार कुन्द० ८.२४० उमा० ४६२ स्यां देवः स्यामहं यक्षः यशस्ति. १५६ स्मरपीडाप्रतीकारो धर्मसं० ३.६२ स्युः प्रोषधोपवासस्य . लाटी० ५.२०४ स्मयेन योन्यानत्येति रत्नक० २६ स्याद्वादभूधरभवा यशस्ति० ७१५ سه Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy