SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ पूज्य. संस्कृतश्लोकानुक्रमणिका २११ सुपात्रापात्रयोनिमदो धर्मोप० ४.१८९ सुस्थिरोऽचलवदीरः । प्रश्नो० ५.१४ सुपात्राय कुपात्राय प्रश्नो० २०.१४७ सुस्वप्नं प्रेक्ष्य न स्वयं कुन्द० १.१४ सुपाश्वजिनमानम्य ७१ सुस्वरस्पष्टवागीष्ट रत्नमा० ३३ सुभगे किं स ते भर्ता धर्मसं० २.७४ सस्वरा निर्मलाजाश्च सुभिक्षता भवेन्नित्यं प्रश्नो० ३.६० सुस्वादु विगतास्वाद कुन्द० ३.४४ सुमतीशं जिनं नत्वा ५.१ सुस्निग्धं मधुरं पूर्व ३.४७ सुमेर्वादो विधायाशु , १६.६१ सुसंस्कृते पूज्यतमे अमित. १०.४१ सुयशः सर्वलोकेऽस्मिन् __ लाटी० ४.४८ सुहंसतायोक्षा सिंहपीठा उमा० ५३ सुरगतिसुखगेहं प्रश्नो० १६.११२ सृक्चन्दनवनितादी लाटी० १.१४४ सुरपतियुवतिश्रवसाममर यशस्ति० ५३४ सूकरी संवरी वानरी अमित० ५.६५ सुरपतिविरचितसंस्तव , ५३९ सूकरेण सम्प्राप्त उमा० २४० सुरम्यविषये पुण्यात् प्रश्नो० १२.१४५ सूक्ष्मकर्मोदयाज्जासाः लाटी० ४.७३ सुराष्ट्रमण्डले रम्ये श्रा सा० १.४१२ सूक्ष्मजन्तुसमाकीणं धर्मसं० ५.२६ १.२८२ सूक्ष्मजन्तुभिराकीर्ण धर्मोप० ३.१० सुरासुरनराधीश , १.३८३ सूक्ष्मजीवभृतं मद्य प्रश्नो० १२.४० , १.११५ सूक्ष्मजीवभृतं श्वभ्रे , १७.१०६ सुरासुरेन्द्रसङ्घातैः भव्यध० ५.२९२ सूक्ष्मतत्त्वेषु धर्मेषु सुराः सन्निधिमायान्ति पुरु०शा० ४.१०८ सूक्ष्मप्राणयमायामः यशस्ति० ५८२ सुराः सेवां प्रकुर्वन्ति उमा० १९६ सूक्ष्मबादरपर्याप्ता लाटी० ४.९० सुरेन्द्रजन्मनामन्दराभि महापु० ४०.१४५ सूक्ष्मान्तरितदूरार्थे , ३.११३ सुरेन्द्रमन्त्र एषः स्यात् ॥ ४०.५६ सूक्ष्माः स्निग्धाश्च गम्भीराः कुन्द० ५.४७ सुवर्णधातुरथवा , ३९.९१ सूक्ष्मे स्वागोचरेऽप्यर्थे . पुरु०शा० ३.६३ मवणं यः प्रदत्ते ना प्रश्नो० २०.१५२ सूक्ष्मो भगवद्धमा पुरुषा० ७९ (उक्त श्रा०सा० ३.१६० सुवर्णरूप्ययोर्दासी-दासयोः पुरु०शा० ४.१३३ सुवर्णैः सरसैः पक्वैः धर्मसं० ६.६५ सूचयन्ति सुखदानि अमित० ५.५२ सुव्रतानि सुसंरक्षन् रत्नमा० ५६ सूचिततत्त्वं ध्वस्त __, १४.८३ सुसत्यवतमाहात्म्यान् प्रश्नो० १३.४२ सूतकं पातकं चापि लाटी० ४.२५१ सुसिद्धचक्रं परमेष्ठिचक्र भव्यध० ६.३५४ सूतका शुचिदुर्भाव ___संभाव १५० सुसंयमैर्विवेदाद्यः कुन्द० १०.३९ सूतके न विधातव्यं धर्मसं० ६.२६० सुसंवृत्तपरीधान , ५.२३४ सूत्रं गणधरैर्दृब्धं महापु० ४०.१५८ सुस्वादु विगतास्वाद , ३.४४ सूत्रच्छेदे च मृत्युः स्यात् कुन्द० १.१६६ सुसंवेदन-सुव्यक्त श्रा०सा० १.१ सूत्रमौपासिकत्रास्य महापु० ३८.११८ सुष्येणो मन्त्रिपुत्रोऽयं धर्मसं० २.९५ सूत्राद्विशुद्धिस्थानानि लाटी० ४.३० सुसीमाकुक्षिसम्भूत श्रा०सा० १.४१३ सूत्रे जानुद्वये तिर्यग् कुन्द० १.१२७ उमा० लाटी० ३.२८५ सूत्रे तु सप्तमेऽप्युक्ता सुस्थितीकरणं नाम ४६५ , ३.२९८ सूनादिके सदा यत्न प्रश्नो० १२.११८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy