SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ १२.९ संस्कृतश्लोकानुक्रमणिका २०५ स यतो बन्धतोऽभिन्नो अमित० ४.४५ सर्वजोवहितः सर्वकल्याण उमा. १९० समयो साधकः साधुः यशस्ति० ७७६ सर्वदा सर्वभाण्डेष कुन्द० २.५२ सरङ्गा मातङ्गा श्रा०सा० १.१०९ सर्वमेतदिदं ब्रह्म ८.२५२ सरघावदनविनिर्गत ___ ३.५१ सर्ववस्तुप्रभाव ः सरलमनाः सरलमतिः व्रतो० ३७१ सर्वज्ञत्वं विना नैषो गुणभू० १.९ सरलोऽपि स दक्षोऽपि अमित० १२.७५ सर्वज्ञभाषितं यद-ग्रथितं धर्मसं० ६.४४ सरस नीरसं वाऽन्नं पुरु०शा० ६५० सर्वज्ञवीतरागेण पुरु० शा० ३.६१ सरस्वत्याः प्रसादेन धर्मोप. ४.८० सर्वज्ञः सर्वगः सार्वः " ५.७४ सरागं वीतरागं च पुरु० शा० ३.५४ सर्वज्ञं सर्वलोकेशं यशस्ति० सरागवीतरागात्म यशस्ति० २१२ सर्वज्ञं सर्ववागीशं । रत्नमा० सरागे वीतरागे वा लाटी० ३.८० सर्वज्ञानावधिज्ञान गुणभू० १.६३ सरागोऽपि हि देवश्चेद (उक्त) श्रा.सा. १.१४६ सर्वज्ञाय नमो वाक्य महापु० ४०.७३ उमा० १९ सर्वज्ञेन विरागेण अमित० २.७ सरितां सरसां वारि धर्मसं० ६.५२ सर्वज्ञो दोषनिमुक्तो भव्यध० १.६० सरित्यन्यत्र चागाध पुरु०शा० ५९४ सर्वज्ञो यज्ञमार्गस्यानुज्ञा गुणभू० १.५८ सरोगः स्वजनद्वेषी कुन्द० ५.२३ सर्व सर्वज्ञज्ञानेन । लाटी० १.१३ सरोगा राजहंसा स्युः श्रा०सा० १.३४ सर्वतः प्रस्फुरद् बाल श्रा०सा० १.३६० सविभ्रमवचोभिश्च कुन्द० ५.१९३ सर्वतः सर्वविषय लाटी० ५.३५ स विवेक धुरोद्धार , १०.१९ सर्वतः सिद्धमेवतैद् " ३.२५२ स विषाणि क्षणादेव " ३.७२ सर्वतोऽप्यपहसन्ति मानवा अमित० ५.४ स संयमस्य वृद्ध्यर्थं हरिवं० ५८.४४ सर्वतो विरतिस्तेषां लाटी० २.१५२ सल्लक्ष्मीहदासीव प्रश्नो० १८.८३ सर्वतोऽस्य गृहत्यागो ६.५४ सल्लेखनां करिष्येऽहं सागार० ७.५७ सर्वत्र भ्रमता येन अमित० ९.४७ सल्लेखनाऽथवा ज्ञेया धर्मसं० ७.३० सर्वत्र सर्वदा तत्त्वे ४.८९ सल्लेखनाविधानेन प्रश्नो० २२.४३ सर्वथा ब्रह्मचर्य च पुरु० शा० ३.१८ सल्लेखनां स सेवेन धर्मसं० ७.२२ सर्वथा सर्वसावद्य-त्यागः । धर्मोप० ४.१२१ सल्लेखनाऽसंलिखितः सागार० ८.२२ सर्वथा सुरतं यस्तु पुरु०शा० ६.३३ सर्गावस्थितिसंहार यशस्ति० ८३ सर्वदा चित्तसङ्कल्पात् धर्मोप० ४.४ सरोवरेऽत्र संस्वच्छनीरे प्रश्नो० ७.३४ सर्वदा शास्यते जोषं अमित० १२.१०२ सर्व एव हि जैनानां यशस्ति० ४४६ सर्वदुःखाकरां पापवल्ली प्रश्नो० १२.४४ सर्वकर्मक्षयो येन भव्यध० २.१९६ सर्वदोषविनिमुक्त ३.२१ सर्वकार्येषु सामर्थ्य कुन्द० ८.३७० सर्वदोषोदयोमद्यान्मस यशस्ति० २५६ सर्वक्रियासु निलेपः ... ११.१५ सर्वपापकरं पञ्चभेदं प्रश्नो० १७.७७ सर्वं कृत्वा गता सोऽपि प्रश्नो० ६.३४ सर्वपापास्रवे क्षीणे यशस्ति० ६८२ सर्व चेतसि भासेत यशस्ति० २६ सर्वः प्राणी न हन्तव्यो ___ महापु० ४०.१९५ सर्वजन्तुषु चित्तस्य गुणभू० १.५३ सर्वं फलमविज्ञानं सागार० ३.१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy