SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ १९८ सचित्ताहारसं त्यागी सचित्ताहारसम्बन्ध सचिते पद्मपत्रादी सचेतनाहारनिवृत्त स चेकदा समाकर्ण्य सच्चरित्रतनुत्रा सञ्चितेनश्च योऽवश्यं सच्छीलाः कति सन्ति सच्छीलेन विना सच्छिद्रनाववज्जीवा सच्छूरा अपि स्वाधीना सज्जन्म प्रतिलम्भो सज्जातिभागी भव सज्जाति सत्कुलैश्वर्यं सज्जाति सद्गृहित्वं च सञ्जनानङ्गजान् सज्जनो दुर्जनो दीनो सज्जनाच विधत्ते स जीयाद् वृषभो सज्ज्ञानं जिनभाषितं सज्ज्ञानं सम्यक्त्वं सञ्जायन्ते महाभोगाः सञ्ज्ञाश्चेन्द्रिययोगाश्च समोअरहता सत्कन्या ददता दत्तः सत्कारादिविधावेषां सत्पर्यङ्कासनासीनो सत्सर्वौषधि मुनेः सत्सु पीडां वितन्वन्तं सत्सु रागादिभावेषु सतपस्विनैरस्तस्मात् स तपस्वी तलारेण सतां शीतलभावानां सति प्रभुत्वेऽपि मदो सति यस्मिन् ध्रुवं Jain Education International श्रावकाचार-संग्रह संभाव० ६ सति लोमे नहि ज्ञानं हरिवं० ५८.६८ सति सम्यक्त्वचारित्रे लाटी० ५.२२६ सति सत्यामृते पूज्ये सतीमतल्लिका तस्य सतीमतल्लिका अमित० १०.२८ प्रश्नो० २१.१५३ १.५६ श्रा०सा० ६. २८ पुरु० शा ० १.२९८ श्रा०सा० प्रश्नो० १५.१०० २.३१ " धर्मसं० ६.२३३ महापु० ३९.८७ ४०.९२ " प्रश्नो० ११.१६ महापु० ३८.६७ पूज्यपा० ५८ धर्मं सं० २. २४ अमित० १५.६५ प्रश्नो० २०.१८३ महापु० ३८.२ धर्मोप० २.३४ अमित० १४.४० प्रश्नो० २०.४६ भव्यध० १.१८ सागार० ८.७७ ;; २.५९ यशस्ति ० ७७१ श्रा०सा० ३.३०१ प्रश्नो० १२.१६ श्रा० सा० १.५९१ लाटी० ३.२५५ प्रश्नो० १४.७८ सतीरपि सतीर्नारी सती शीलव्रतोपेता स तु संसृत्य योगीन्द्रं सत्यं किन्तु द्विशेषोऽस्ति सत्यजन्मपदं तान्त सत्यजातपदं पूर्वं सत्यघोषसमीपे सत्यघोषाह्वयं तस्य सत्यं सद्दर्शनं ज्ञानं सत्यपि व्रतसम्बन्धे सत्यं बहुवधादत्र सत्यं भीरोऽपि निर्भीक: सत्यमपि विमोक्तव्यं सत्यमप्यसत्यां याति सत्यमाद्यद्वयं ज्ञानं सत्यमेव ततो वाच्यं सत्यवाक्याज्जनः सर्वो सत्यवाग् देववत्पूज्यो सत्यवाचस्तु सान्निध्यं सत्यवाक्यसत्य सत्यं व्रतं समाख्याय सत्यं शीलं शमं शौचं सत्यं शौचं दया धर्मः सत्यसन्तोष माहात्म्यात् सत्यं सर्वात्मना तत्र १४.८२ सत्यं सामान्यवञ्ज्ञानं 21 श्रा०स० १.५९४ सत्यसीमादियुक्तस्य पद्म०न० ७.१८ सत्याज्योऽपरदम्पत्योः सत्यामपि विषाक्षायां पुरु० शा ० ३.२१ For Private & Personal Use Only प्रश्नो० ३.४६ २१८ १३.१२ ६ पुरुषा० प्रश्नो० पद्मनं० प्र० श्रा०सा० १.४०१ पुरु०शा० ६.४० उमा० १५० महापु० ३९.८ लाटी० ३.१५४ ६.५ 77 महापु० ४०.२७ ४०.११ 11 प्रश्नो० १३.६७ १३.६३ "3 लाटी० ३.२६३ हरिवं० ५९२१ लाटी० १.८५ ३.२४ ६.४७ ५.६ 12 अमित० लाटी० "" पुरु० शा ० श्रा०सा० उमा० पुरु०शा० "" यशस्ति ० प्रश्नो० अमित० २.१०५ ४.७६ ३.१७७ ३५१ ४.७५ ४.७४ ३७३ १४.२ १२.६७ भव्यध० १.११२ प्रश्नो० १३.९७ लाटी० १.४० २.४९ " प्रश्नो० १३.१३ लाटी० ५.६४ कुन्द० ८.१३९ www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy