SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ संस्कृतश्लोकानुक्रमणिका शुद्धियुक्तो जिनान् भावात् शुद्धे वस्तुनि संकल्पः शुद्धविशुद्धबोधस्य शुद्धोपलब्धिशक्तिर्या शुद्धो बुद्धः स्वभावस्ते शुद्धो यो रूपवन्नित्यं शुभक्रियासु सर्वासु शुभ पुण्यस्य सामान्याद् शुभप्रवृत्तिरूपा या शुभभावो हि पुण्याया शुभः शुभस्य विज्ञेयः शुभं सर्वं समागच्छन् शुभाशुभं कर्मभयं शुभाशुभमहाकर्म शुभाय संवृतं देह शुभाशुभेन भावेन शुभाशुभैः परिक्षीणः शुभाः श्रेणिक स्वर्गेऽस्य शुभेतरप्रदेशं यः शुभेतरविकल्पं यः शुभे लग्ने सुनक्षत्रे शुभैः षोडशभिः स्वप्नैः शुभोदयेन जायन्ते शुभोपदेशतारुचयो शुभ्रस्थितामृते पात्रे शुक्लदोत्पथगामी च शुष्कचर्मास्थिलोमादि शुष्काणां श्यामतोपेतं शूक रस्त समालोक्य शूकरो मुनिरक्षाभिप्राये शूद्र व्यग्रमनस्कस्यं शूद्रोऽप्युपरकराचार शूनाकारी च कैवर्णे शून्यं तत्त्वमहं वादी शून्यध्यानैकतानस्य शून्यागारनिवृत्तिः उमा० १५६ शून्यागारेषु चावासा लाटी० ५.३८ यशस्ति० ४४७ शून्याधोभूमिके स्थाने कुन्द० ८.३६७ , ५१५ शून्यान्यविमोचितावास हरिवं० ५८.६ लाटी० ३.२६६ शून्याष्टाष्टद्वयाङ्का प्रश्नो० २४.१४५ धर्मस० ७.५५ शूलारोपादिकं दुःखं पुरु०शा० ४.८६ भव्यध० ५.२९१ शूले प्रोतो महामन्त्रं सागार० ८.७९ कुन्द० ८.३९१ शेते शय्यागता शीघ्र कुन्द० ५.१५३ हरिवं० ५८.१ शेषकर्माणि निर्मुल्य प्रश्नो० ५.५२ गुणभू० ३.१ शेषमुक्तं यथाम्नायाद् लाटी० २.११९ धर्मसं० ६.१८१ शेषानपि यथाशक्ति ५.१७२ अमित० २.३९ शेषाणां सार्धपल्यायुः भव्यध० ३.२११ कुन्द० १२.८ शेषाः शूद्रास्तु वाः उमा० १५४ व्रतो० ४१९ शेषेभ्यः क्षुत्पिपासादि लाटी० २.१६२ उमा० १८५ शेषो विधिस्तु निःशेष महापु० ४०.१३४ प्रश्नो० २.७० शेषो विधिस्त प्राक प्रोक्तः । , ४०.१६४ , २.४२ शेषो विधिस्तु सर्वोऽपि लाटी० ६.४३ कुन्द० ११.६४ शेषस्तत्र व्रतादीनां , ३.१८४ प्रश्नो० २१.१८९ शैवस्य दर्शने तर्का कुन्द० ८.२७५ , १८.२७ शैवाः पाशपताश्चैव कुन्द० ८.२९२ , १८.२४ शोकः कुक्षोर्नखानां च कुन्द० ८.१८० धर्मसं० ६.२४६ शोक भयमवसादं रत्नक० १२६ महापु० ३८.२१६ शोकं भवादिकं त्यक्त्वा धर्मोप० ५.८ प्रश्नो० २.७८ शोकसन्तापसंक्रन्द यशस्ति० ३१७ कुन्द० ८.३८५ शोकानोकहखण्डनैकपरशुं । श्रा०शा० २.१२ कुन्द० १.१६५ शोकानो कुरुचेदैकपरशुं उमा० २५८ कुन्द० ८.४११ शोकार्तविघ्नो युतो द्वाभ्यां कुन्द. ८.४२ लाटी० ४.२४२ शोकाश्रितं वचः श्रुत्वा लाटी० ४.२४९ कुन्द० ३.७७ शोचिः केशशिखेव दाह श्रा०सा० ३.२२७ प्रश्नो० २१.१४४ शोणिते पयसि न्यसो कुन्द० ८१७५ , २१.१४६ शोधनीयन्त्रशस्त्राग्नि श्रा०सा० ३.२७५ कुन्द० ८.३२७ । उमा० ४११ सागार० २.२२ शोधितस्य चिरात्तस्य लाटी० १३२ भव्यध० १.८५ शोभतेऽतीव संस्कारा यशस्ति० ३१ शोभार्थं श्रीजिनागारे प्रश्नो० २०.२२६ सागार० ६४३ शौचं मज्जनमाचायः यशस्ति० १७२ व्रतो० ४७० शौचमाचर्य मार्तण्ड कुन्द० ४५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy