SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ विस्तरेण हतं देयं विस्तारेणाङ्गपूर्वादि विस्तरोऽङ्गादि विस्तीर्ण विस्मृतं च स्थितं नष्टं विस्मृतं पतितं चापि विस्मृतं पतिं नष्टं विस्मृतन्यस्तसंख्यस्य विस्मृति: क्षेत्र वृद्धिश्च विस्मयो जननं निद्रा विहाय कलिलाशंका विहाय कल्पनां बालो विहाय कुत्सितं पात्रं विहाय वाक्यं जिनचन्द्र विहाय सर्वमारम्भ विहाय हिमशीता ये विहारस्तु प्रतीतार्थो विहारस्योपसंहारः विहिताम्बरा देव विहितैर्हव्यकव्यार्थं विह्वलः स जननीय वीज्यमानो जिनो देवः वीतरागमुखोद्गीर्णा वीतरागं सरागं च वीतरागश्च सर्वज्ञो वीतराग- सरागे द्वे वीतराग - सरागौ द्वो वीतरागान् परित्यक्त्वा वीतरागोक्तधर्मेषु वीतरागो गतद्वेषो वीतरागोऽतिनिर्दोषः वीतरागो भवेद्देवो वीतरागोऽस्ति सर्वज्ञः वीतोपलोपदपुषो न वीरकर्म यथा तत्र वीरचर्या दिनच्छाया २४ Jain Education International कुन्द० गुणभू० १.६१ "1 भव्यध० ४.२५८ धर्मोप० उमा ० ४. ३० ३५७ श्रा०सा० ३.१९७ हरिवं० ५८.५४ पुरु०शा० ४.१३९ यशस्ति० प्रश्नो० संस्कृतश्लोकानुक्रमणिका ८.५८ २.६ " पूज्यपा० अमित० गुणभू० पूज्य ० ६४ अमित० १३.९२ १२.१३० 13 श्रा०सा० १. ६७ महापु० ३८.३०४ ३८. ३०६ १.५३८ पुरु०शा० ३.१५१ श्रा०सा० अमित• प्रश्नो० प्रश्नो० अमित० ५३ ३.२४ पुरु० शा ०. प्रश्नो० " अमित० यशस्ति ० ५ वृथाम्बुसेचनं भूमि वृद्धत्वेऽपि जराग्रस्ते वृद्धत्वे विषयासक्ताः ४.४ ३.८७ १.८ २.६५ ४. ७० श्रा०सा० १.५०६ 33 प्रश्नो ० ८.६२ ३.९७ 19 लाटी० ४.१९६ वीरचर्या न तस्यास्ति बृक्षादिच्छेदनं भूमि वृत्तयमानि रूपायो वृत्तस्थानथतान वृक्षाग्रे पर्वताग्रे च वृक्षाद् वृक्षान्तरं गच्छन् वृक्षे पत्रे फले पुष्पे वृत्तान्त कथितं तेन वृत्तान्तं सर्वमाकर्ण्य वृथा पर्यटनं लोके ५.३ ३. ७२ वेगान्न धारयेद्वात वृद्ध-बाल-बलक्षीणैः वृद्धि यान्तिः गुणाः सर्वे वृद्धसेवा विधातव्या वृद्धैः प्रोक्तमतः सूत्रे वृद्धो च मातापितरौ वृत्ताकं हि कलिंगं वा वृषमन्नं यथा माषा वृषं सिंहं गजं चैव वृष्टि-शीत-तप-क्षोभ वेणुमूलैरजाशृङ्गैः वेदकस्य स्थितिर्गुर्वी वेदकाद्युपरि स्थानं वेदनागन्तुका बाधा वेदनां गतवतः स्वकर्मजा वेदनां तृणभवामपि वेदः पुराणं स्मृतयः वेदमार्गविदां नृणां ५.६५ ११.८ वेदमार्गोद्भवो धर्मो ३.२ वेदवेदाङ्गतत्त्वज्ञः ४.५३ वेदा यज्ञाश्च शास्त्राणि वेदाः शेकाः क्रियाश्चैव वेद्यां प्रणीतमग्नीनां वेश्यात्यागी त्यज्ञेत्तौर्य ४९७ लाटी० ४.२२० गुणभ ० ३.८० For Private & Personal Use Only सं०भा० १० हरिवं० ५८.३६ यशस्ति • २५३ महापु० ४०.२२३ कुन्द० ८.३६४ कुन्द० ५.१४१ कुन्द ० प्रश्नो० 17 १८५ १४.५१ १२.२०५ १७.७१ " पुरुशा० ४.१५१ प्रश्नो० २२.३ २३.९३ कुन्द० ५.२४२ " २०.४४ ४-७२ उमा० लाटो० ३.१३८ कुन्द० १.८६ प्रश्नो० १७.१०४ लाटी० ५.६८ ८.६१ कुन्द० कुन्द० कुन्द ० यशस्ति० ८.१५ २.७१ १.५२ ८९७ श्री०सी० १.१६१ व्रतो० ४९१ लाटी० ३.४८ अमित० १४.२३ श्रा० सा० ३.१२८ महापु० ३९.२० १. ५४० श्रा० सा० १. १९१ १.६०० "" कुन्द० ११.७२ प्रश्नो० २.४६ 77 महापु० ३८.१३० धर्मसं० २,१६८ www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy