SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ १८२ श्रावकाचार-संग्रह विधाय सप्ताष्ट भवेषु अमित० ११.१२४ विनयो विदुषा कार्य: उमा० १९५ विधाय साक्षिणं सूरि , १२.१२८ विनयो वैयावत्यं पुरुषा० १९९ विधाय सवेशचित्तं प्रश्नो० १५.११० विना कार्य शठोके प्रश्नो० १७.७३ विधायालिङ्गनं तेन ६.३६ विना गुरुभ्यो गुणनीर अमित० १.४२ विधायावश्यक पूर्व प्रश्नो० २४.१०३ विनान्तरायं न स्तोकं प्रश्नो० २४.६४ विधायैवं जिनेशस्य सं०भाव. ६० विना न्यासं न पूज्य: उमा० १७४ विधितृगुणा दानभेदाः धर्मोप० ४.१५४ विनाप्यनेहसो लब्ध लाटी० ४.११ विधिदेयविशेषाभ्यां हरिवं० ५८.७२ विना भोगोपभोगेभ्यः अमित० ११.२४ विधिना दातगुणवता पुरु०शा. १६७ विनायकादयो देवाः प्रश्नो० ३.८५ विधिश्चेत्केवलशुद्धथै यशस्ति० २९३ विना यो दृष्टमृष्टाभ्यां विधिश्चेत्केवलशुद्धय २९२ विना विधातं न शरीर श्रा०सा० ३.२५ विधि विधाय पश्चम्यादीनां धर्मसं० ६.१७१ विना विवेकेन यथा तपस्विना अमित० १०५२ विधीयते ध्यानमवेक्षमाणः अमित० १५.१०९ विनाश्यते चेत्सलिलेन १४.३८ विधीयते येन समस्तमिष्टं १३.९३ विना सुपुत्रं कुत्र स्वं . सागार० ३.३१ विधीयते सूरिवरेण १५० विना सर्वज्ञदेवेन अमित० ४.६६ विधीयमानाः शमशील ३.७४ विना स्वात्मानुभूति तु लाटी. २.६६ विध्यापयति महात्मा ६७४ विनाहारैर्बलं नास्ति सं०भा० १२५ विधेयं सर्वदा दानं पूज्यपा० विनियोगस्तु सर्वासु महापु० ३८.७५ विधेया प्राणिरक्ष व पुरु०शा० ४.५५ विवेकं विना यच्च स्यात् कुन्द० १०२९ विद्धं प्रसाश्चितं यावद् लाटी० ११९ विनीतस्यामला कोत्ति अमित० १३.५४ विद्धं रूढं गतस्वादं पुरु०शा० ४.३४ विनीतो धार्मिकः सेव्यः विद्धान्नचलितस्वाद उमा० विनेयवद्विनेतृणामपि सागार० २.३९ विद्वान्नं पुष्पशाकं च व्रतसा० विनोद्योतं यथा न स्यात् गुणभू० २.३५ विद्धि सत्योद्यमाप्तीयं महापु० ३९.१२ विन्यस्यदंयुगीनेषु सागार २.६४ विध्वस्तमोहनिद्रस्य श्रा०सा० १.३९९ विपक्षे क्लेशराशीनां यशस्ति विध्वस्तमोहपश्चास्य धर्मसं० ५४५ विपन्नसृतपानीय __ कुन्द० ३.४६ विनयः कारणं मुक्त __ अमित० १३.५५ विपरीतमिदं ज्ञेयं अमित० ६.५१ विनयश्च यथायोग्य पद्म०पंच० २९ विपाकणायामुदितस्य विनयः स्याद् वैयावृत्यं गुणभू० ३.८२ विपुलर्जविबुद्धिभ्यां गुणभू० २.२९ विनश्यन्ति समस्तानि अमित० १३४६ विपुलाद्रिस्थितं वीरं प्रश्नो० २१.१५४ विनश्वरात्मा गुरुपङ्ककारी ७.२८ विप्रकीर्णार्थ वाक्याना यशस्ति० ८७३ विनयासक्तचित्तानां ८.४९ विप्रगणे सति भुक्ते अमित० ९.६२ विनयेन विना पुंसो , १३.५६ विप्रवेषं समादाय प्रश्नो० २१.२२ विनयेन विहीनस्य , १३.४५ विबुधजनविनिन्दा प्रश्नो० २३.११९ विनयेन समं किश्चिन्नास्ति गुणभू. ३.९५ विबुध्यपात्रं बहुधेति अमित० १०.३९ विनयेन समं मुक्या व्रतो. ५०४ विबुध्येति महादोषं , १२.९१ विनयो गीयते यत्र प्रश्नो० ४.२१ विभवश्च शरीरं च कुन्द० ११.३२ .१२ १४.५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy